किचन फ्लेवर फिएस्टा

उपवास भोजन नुस्खा

उपवास भोजन नुस्खा

उपवासभोजनस्य व्यञ्जनानि

उपवासस्य विषये यदा वक्तव्यं भवति तदा विविधाः व्यञ्जनानि भोजनानि च सन्ति येषां प्रयोगं कर्तुं शक्नुवन्ति । भवन्तः व्यत्यस्तं उपवासं, धार्मिकोपवासं, अन्यं वा उपवासं अनुसृत्य सन्ति वा, भवन्तः तृप्तिं स्थापयितुं बहवः विकल्पाः सन्ति । अत्र केचन उपवासभोजनस्य व्यञ्जनानि विचाराः च प्रयत्नार्थं सन्ति।

गुरुवासरस्य उपवासभोजनम्

केचन जनाः सप्ताहस्य विशिष्टदिनेषु, यथा गुरुवासरे उपवासं कुर्वन्ति। यदि भवान् गुरुवासरस्य कृते उपवासभोजनस्य व्यञ्जनानि अन्विष्यति तर्हि लघु, आरोग्यकरं, सुपचनीयं च व्यञ्जनं विचारयतु। शाकसूपः, फलस्य सलादः, दधि-आधारितव्यञ्जनानि च उत्तमाः विकल्पाः सन्ति ।

शिवरात्रि-उपवासभोजनम्

शिवरात्रि-उपवासे प्रायः धान्य-दाल-अशाकाहारी-सामग्रीणां परिहारः भवति शिवरात्रिस्य उपवासभोजनस्य व्यञ्जनेषु प्रायः आलू, मधुर आलू, दुग्धजन्यपदार्थैः निर्मिताः व्यञ्जनानि सन्ति ।

संकष्टि चतुर्थी उपवासभोजन

सामान्यधान्यानां प्रयोगं विना संकष्टि चतुर्थी उपवासभोजनं निर्मीयते मसूराणि च । अस्य उपवासदिनस्य कृते फलानि, नट्स्, दुग्ध-आधारित-मिष्टान्नानि च लोकप्रियाः विकल्पाः सन्ति ।

उपवासः स्वस्थः भोजनः

उपवासः, अथवा उपवासस्य, स्वस्थभोजनस्य विकल्पेषु साबुदाना खिचडी, मूंगफली इत्यादीनि व्यञ्जनानि सन्ति चटनी, लसः-रहितं च प्यानकेक्सम् । एते व्यञ्जनानि न केवलं स्वादिष्टानि सन्ति अपितु भवतः उपवासकाले ऊर्जायुक्ताः भवितुं आवश्यकानि पोषकाणि अपि प्रददति।

उपवासभोजनं वजनं न्यूनीकर्तुं

यदि भवान् वजनक्षयार्थं उपवासं करोति तर्हि ध्यानं दत्तुं अत्यावश्यकम् न्यूनकैलोरीयुक्तेषु पोषकघनयुक्तेषु आहारपदार्थेषु। सलादः, स्मूदी, ग्रिल-कृताः शाकाः च भवतः वजनक्षयस्य लक्ष्यस्य समर्थनार्थं उपवासभोजनस्य उत्तमविकल्पाः भवितुम् अर्हन्ति ।

अन्तरेण उपवासभोजनं

अन्तरेण उपवासेन खिडकीभोजनकाले विविधानि आहारपदार्थानि प्राप्यन्ते . कृशप्रोटीन, साकं धान्यं, फलानि च इत्यादीनि व्यञ्जनानि भवतः उपवासं भङ्गयितुं भवतः शरीरस्य पोषणार्थं च सम्यक् विकल्पाः भवितुम् अर्हन्ति ।