उच्च-प्रोटीन मूंगलेट

सामग्री
मूंग दाल (मूग दाल) - १ कप
अदरक, कटा (अदरक) - १ चम्मच
हल्दी (लदी) - १⁄२ चम्मच< br>वाटर (पानी) - 1⁄2 कप
जल (पानी) - 1⁄2 कप
प्याज, कटा (प्याज़) - 3 चम्मच
हरी मिर्च, कटा (हरी मिर्च) - 2 नोस
जीरा ( जी) - १ चम्मच
गाजर, बारीक कटा (गार्जर) - ₹ कप
टमाटर, कटा (टमाटर) - 1⁄3 कप
कोरिया, कटा (ताज़ार धन) - मुट्ठी
कैप्सिकम, कटा (शिमला मिचर्च - 1⁄3 कप
लवण (नमक) - स्वाद
करी पत्ता ( कड़ी पत्ता) - एक शाखा
ईनो (इनो) - १ चम्मच
तैल (तेल) - आवश्यकतानुसार
| br>चात्मसाला (चाचट चट) - १ टीप
पाउडर (काका मिचली पाउल) - १⁄२ चम्मच
भृष्ट जीरा चूर्ण (भुना जीरा) - ११⁄२ चम्मच
काला नमक (नम कलाक) - १ तस्प< br>चिल्ली चूर्ण (लालच मिचल) - 11⁄2 चम्मचलवण (नमक) - स्वाद
विधि:
👉🏻 मूंगलेट् कृते जलं निष्कास्य दालं ३-४ घण्टां यावत् वा रात्रौ यावत् सिक्तं कृत्वा दालं सम्यक् प्रक्षाल्यताम्।
👉🏻 ब्लेण्डरे सिक्तं निष्कासितं च मूंगदालं सह योजयन्तु अदरकस्य हल्दीचूर्णेन जलेन च खण्डेन सह। आवश्यकतानुसारं किञ्चित् जलं योजयित्वा स्निग्धं पिष्टकं कृत्वा मिश्रयन्तु । पिष्टकस्य प्यानकेक् पिष्टकस्य सदृशं स्थिरता भवितुमर्हति।
👉🏻 मूंगदालस्य पिष्टकं मिश्रणकटोरे स्थानान्तरयित्वा कटे प्याजं, टमाटरं, हरितमिरिचं, जीरकं, कसा वा गाजरं, कटा कैप्सिकम, लवणं, धनियापत्रं च योजयन्तु . स्वादं वर्धयितुं भवन्तः केचन करीपत्राणि योजयितुं शक्नुवन्ति । सर्वं सम्यक् मिश्रयन्तु। अधुना एनो योजयित्वा मन्दं मिश्रयन्तु।
👉🏻 एकं लघु कड़ाही मध्यम आचे तापयन्तु। कतिपयानि तैलबिन्दून् योजयित्वा समानरूपेण प्रसारयन्तु।
मूङ्गदालमिश्रणस्य एकं स्रुचपूर्णं कड़ाहीयां पातयित्वा मन्दं प्रसारयन्तु येन प्यानकेकवत् गोलरूपं भवति। स्थूलता भवतः इष्टानुसारं समायोजितुं शक्यते।
चन्द्रस्य किनारेषु परितः कतिपयानि तैलबिन्दूनि सिञ्चन्तु, ढक्कनेन आच्छादयन्तु, मध्यम-अल्प-तापे यावत् अधः पार्श्वे सुवर्णभूरेण कुरकुरेण च न भवति तावत् पचन्तु।< br>परपक्षं पाकयितुं मूंगलेट् सावधानीपूर्वकं प्लवन्तु। आवश्यकतानुसारं किनारेषु परितः किञ्चित् अधिकं तैलं योजयन्तु। तस्मिन् छूरेण छिद्राणि स्थापयन्तु, ततः पुनः ढक्कनं पिधायन्तु।
एकदा उभयतः पक्वं कुरकुरे च जातं चेत्, कड़ाहीतः मूंगलेट् निष्कासयन्तु। अवशिष्टेन मूंगदालमिश्रणेन सह प्रक्रियां पुनः कुर्वन्तु यावत् भवन्तः सर्वाणि मूंगलेट् न निर्मान्ति।
अमचुर चाट मसाला चटनी -
👉🏻 स्वच्छे कटोरे जलं, अमचूरचूर्णं, शर्करा, चाट मसाला च योजयन्तु , मरिचचूर्णं भृष्टजीरचूर्णं मरिचचूर्णं लवणं च । तान् सर्वान् मिलित्वा
👉🏻 उष्णकड़ाहीयां तत् मिश्रणं योजयित्वा उबालं ददातु। केवलं २ निमेषेषु चटनी शीघ्रं घनीभूता भविष्यति। तापं निष्क्रान्तं कृत्वा शीतलं भवति चेत् स्थूलं भविष्यति ।