किचन फ्लेवर फिएस्टा

ठण्डै बरफी नुस्खा

ठण्डै बरफी नुस्खा

शुष्कफलानां संयोजनेन निर्मितः अत्यन्तं सरलः उद्देश्याधारितः च भारतीयः मिष्टान्नस्य नुस्खा। मूलतः लोकप्रियस्य थाण्डाई-पेयस्य विस्तारः अस्ति यत् थाण्डाई-चूर्णं शीतल-दुग्धेन सह मिश्रयित्वा निर्मितं भवति । यद्यपि एषः बर्फी-व्यञ्जनः होली-उत्सवे लक्षितः अस्ति तथापि आवश्यकानि पोषकाणि पूरकाणि च प्रदातुं कस्मिन् अपि अवसरे अपि सेवितुं शक्यते ।

भारतीय-उत्सवः अस्माकं जीवनस्य अभिन्नः भागः अस्ति तथा च एतत् अपूर्णम् अस्ति सम्बद्धानि मिष्टान्नानि मिष्टान्नानि च। भारतीयमिष्टान्न-मिष्टान्न-वर्गस्य अन्तः एतावन्तः मिष्टान्नानि सन्ति ये सामान्यानि वा उद्देश्य-आधारित-मिष्टान्नानि वा भवितुम् अर्हन्ति । वयं सर्वदा उद्देश्य-आधारित-मिष्टान्नस्य विषये उत्सुकाः स्मः तथा च होली-विशेष-शुष्क-फल-थण्डाई-बरफी-नुस्खा एतादृशी एकः लोकप्रियः भारतीय-मिष्टान्नः अस्ति ।