दही चावल नुस्खा

दधितण्डुलः पक्वतण्डुलैः दधिभिः च निर्मितः मलाईयुक्तः स्वादिष्टः च दक्षिणभारतीयः व्यञ्जनः अस्ति । दक्षिणभारतीयभोजने प्रायः अयं लोकप्रियः व्यञ्जनः अन्तिमः पाठ्यक्रमः इति परोक्ष्यते । साधारणं वा अचारस्य पार्श्वे वा कस्यापि मसालेदारस्य चटनीयाः सह सेवितुं शक्यते । शीतलनगुणैः प्रसिद्धः दधितण्डुलः उष्णग्रीष्मभोजनानन्तरं उदरं शीतलं कर्तुं सम्यक् कार्यं करोति । अस्य व्यञ्जनस्य समृद्धस्य मलाईयुक्तस्य च बनावटस्य अतिरिक्तं स्वास्थ्यलाभाः अपि प्राप्यन्ते । तण्डुलस्य दधिस्य च मिश्रणं कैल्शियमस्य उत्तमः स्रोतः अस्ति, पाचनसहायार्थं प्रोबायोटिक्स् इत्यस्य उत्तममात्रा अपि प्रदाति ।