किचन फ्लेवर फिएस्टा

त्वरित एवं सुगम चावल खीर ​​नुस्खा

त्वरित एवं सुगम चावल खीर ​​नुस्खा

उपकरणम् :

  • तण्डुल (१ कप)
  • दुग्ध (१ लीटर)
  • इलायची (३- ९) । ४ फलानि)
  • बादामानि (१०-१२, कटितानि)
  • किसमिशम् (१ चम्मचम्)
  • शर्करा (१/२ चषकं, रसनुसारं वा)< /li>
  • केसर (एक चुटकी)

निर्देशः :

1. तण्डुलान् सम्यक् प्रक्षाल्यताम्।

2. घटे क्षीरं क्वथनं कुर्वन्तु ।

३ । तण्डुलं इलायची च योजयन्तु। उष्णं कृत्वा यदा कदा क्षोभयन्तु।

4. बादाम किशमिशं च योजयित्वा यावत् तण्डुलाः पूर्णतया पच्यन्ते, मिश्रणं स्थूलं न भवति तावत् पचन्तु ।

५. शर्करां केसरं च योजयन्तु। यावत् शर्करा न विलीयते तावत् सम्यक् क्षोभयन्तु।

6. एकदा खीरः इष्टं स्थिरतां प्राप्तवान् तदा तत् आतपात् निष्कास्य शीतलं कुर्वन्तु । सेवनात् पूर्वं कतिपयानि घण्टानि शीतलकं स्थापयन्तु।