किचन फ्लेवर फिएस्टा

तत्काल रोटी पुडिंग

तत्काल रोटी पुडिंग
  • दुग्धम् १ लीटर
  • रोटिका ४ स्लाइस्
  • शर्करा १ cu
  • बेकिंग पाउडर १/२ चम्मच

घटेन दुग्धेन|तण्डुलेन, शर्करेण & शुष्कफलैः सह निर्मितः पारम्परिकः मलाईयुक्तः दुग्धमिष्टान्नस्य नुस्खा। मूलतः इदं २ क्लासिक भारतीयव्यञ्जनानां संलयनम् अस्ति यत्र प्रामाणिकः खीरः घनेन मलाईयुक्तेन मधुरेण दुग्धेन सह मिश्रितः अथवा रबडी इति अपि ज्ञायते । विशेषतः उत्तरभारतस्य पाकिस्तानस्य च नगरेभ्यः अयं लोकप्रियः मिष्टान्नस्य नुस्खा अस्ति तथा च इफ्तार

रबदी खीरस्य नुस्खा | राबरी खीर | प्रामाणिकं चावलस्य दुग्धमिष्टान्नं चरणबद्धरूपेण फोटो तथा विडियो नुस्खा सहितम्। खीर-व्यञ्जनानि एतादृशाः बहुमुखी-मिष्टान्न-व्यञ्जनानि सन्ति, तेषां बहुविध-विविधताभिः सह दीर्घकालं विकसितानि सन्ति । सर्वाधिकं सामान्यं मार्गं स्थूलदुग्धेन तण्डुलानां निर्माणं वा पाकं वा भवति परन्तु एतत् सरलं नुस्खं विस्तारितं कृत्वा अन्यैः एतावता सामग्रीभिः सह प्रयोगः कर्तुं शक्यते तथा च एतादृशः एकः संलयनविधिः मलाईयुक्तेन समृद्धेन च बनावटेन प्रसिद्धः रबरी खीर नुस्खा अस्ति।