टूना सलाद

- २ ५ औंसस्य टूना-कण्टकानि जले
- १/४ कप मेयोनेज्
- १/४ कपं साधारणं ग्रीकदधि
- १/ ३ कपः कटाहः अजवाइनः (१ अजवाइनस्य पृष्ठपार्श्वः)
- ३ चम्मचः कटितः रक्तप्याजः
- २ चम्मचः कटितः कोर्निचोन् अचारः केपर् अपि कार्यं करोति
- मुष्टिभ्यां शिशुपालकं कृशतया कटितम्
- li>
- स्वादनुसारं लवणं मरिचं च
टूना-कण्टकेभ्यः द्रवं निष्कासयन्तु । ततः एकस्मिन् मिश्रणकटोरे टूना, मेयोनेज्, ग्रीकदधि, अजवाइन, रक्तप्याज, कॉर्निचोन् अचार, कृशतया कटितं शिशुपालकं, लवणं, मरिचं च योजयन्तु ।
सर्वं यावत् सम्यक् संयोजितं न भवति तावत् एकत्र क्षोभयन्तु टूना सलादं यथा इष्टं सेवन्तु – सैण्डविचस्य कृते रोटिकायाः उपरि चम्मचेन वा सलादस्य चषकेषु राशौ कृत्वा, पटाखासु प्रसारयन्तु, अथवा अन्येन प्रियेन प्रकारेण परोक्ष्यन्तु। आनन्दं कुरुत