किचन फ्लेवर फिएस्टा

तिल कुक्कुट

तिल कुक्कुट

कुक्कुटस्य मरीनेट् कर्तुं सामग्री (२-३ जनान् केनचित् श्वेततण्डुलेन सह परोक्ष्यताम्)strong>p>

  • १ पाउण्ड् कुक्कुटस्य ऊरुः, १. ५ इञ्च् घनेषु कटितम्
  • लशुनस्य २ लवङ्ग
  • कृष्णमरिचस्य स्वादेन
  • १.५ चम्मच सोयासॉस
  • १/>२ चम्मच लवणस्य
  • li>
  • 3/>८ चम्मच बेकिंग सोडा
  • १ अण्डस्य श्वेतम्
  • ०.५ चम्मच स्टार्च (तत् मरिनेड् मध्ये योजयन्तु)
  • १ चषकम् of Potato starch (कुक्कुटस्य लेपनार्थं तस्य उपयोगः)
  • कुक्कुटस्य भर्जनार्थं २ कप तैल

चटनीयाः सामग्रीstrong>< /p>

  • २ चम्मच मधु
  • ३ चम्मच ब्राउनशर्करा
  • २.५ चम्मच सोया सॉस
  • ३ चम्मच जलं
  • li>
  • २.५ चम्मच केचप
  • १ चम्मच सिरका
  • चटनीघनीकरणाय मधुर आलूस्टार्चजलं (२ चम्मच आलूस्टार्चं २ चम्मचजलेन सह मिश्रितम्)
  • li>
  • १ चम्मच तिलतैलम्
  • १.५ चम्मचं टोस्टेड् तिलबीजानि
  • अलङ्काररूपेण खण्डितं स्कैलियनं

निर्देशः strong>

कुक्कुटपादे किञ्चित् अस्थिहीनं त्वचां च १ इञ्च् आकारस्य खण्डेषु छित्त्वा । इच्छन्ति चेत् कुक्कुटस्य स्तनस्य उपयोगं कर्तुं शक्नुवन्ति। कुक्कुटं १ चम्मच कसाले लशुनेन, १.५ चम्मच सोयासॉसेन, १/>२ चम्मच लवणं, स्वादेन किञ्चित् कृष्णमरिचं, ३/>८ चम्मच बेकिंग सोडा, १ अण्डस्य श्वेतम्, १/>२ चम्मच च स्टार्च इति । कॉर्नस्टार्च, आलू वा मधुर आलू स्टार्च, ते सर्वे कार्यं कुर्वन्ति, पश्चात् लेपनार्थं किं प्रयुक्तवान् इति अवलम्बते। सर्वं यावत् सम्यक् संयोजितं न भवति तावत् मिश्रयन्तु। तत् आच्छादयित्वा ४० निमेषान् यावत् उपविष्टं कुर्वन्तु ।

स्टार्चस्य अर्धं विशाले पात्रे योजयन्तु । तत् प्रसारयतु। कुक्कुटं योजयन्तु। मांसं स्टार्चस्य अन्येन अर्धेन आच्छादयन्तु। ढक्कनं स्थापयित्वा कतिपयानि निमेषाणि यावत् वा यावत् कुक्कुटं सुन्दरं लेपितं न भवति तावत् कम्पयन्तु। तैलं ३८० F यावत् तापयन्तु कुक्कुटं खण्डखण्डं योजयन्तु। २ निमेषेभ्यः न्यूनेन समये भवन्तः अनुभवितुं शक्नुवन्ति यत् पृष्ठभागः कुरकुरा भवति, वर्णः किञ्चित् पीतः भवति । तान् बहिः निष्कासयतु। ततः द्वितीयं बैचं करिष्यामः। ततः पूर्वं भवन्तः तानि सर्वाणि लघु-लघु-खण्डानि मत्स्य-मत्स्यं कर्तुम् इच्छन्ति । तापमानं ३८० F यावत् स्थापयन्तु, कुक्कुटस्य द्वितीयं समूहं च भर्जयन्तु । एकदा भवन्तः कृत्वा सर्वाणि कुक्कुटानि प्रायः १५ निमेषान् यावत् विश्रामं कुर्वन्तु वयं कुक्कुटं द्विगुणं भर्जयिष्यामः। द्विगुणं भर्जनं कुरकुरापनं स्थिरं करिष्यति अतः अधिककालं यावत् स्थास्यति। अन्ते वयं कुक्कुटं किञ्चित् चञ्चलचटनी सह लेपयिष्यामः यदि भवान् द्विगुणं न भर्जयति तर्हि कुक्कुटं सेवन्ते सति कुरकुरा न भवेत्। त्वं केवलं वर्णस्य उपरि दृष्टिम् अस्थापयसि। प्रायः २ वा ३ निमेषेषु तत् सुन्दरं सुवर्णवर्णं प्राप्स्यति । तान् बहिः निष्कास्य पार्श्वे स्थापयतु। तदनन्तरं वयं चटनीम् करिष्यामः। एकस्मिन् विशाले कटोरे ३ चम्मच ब्राउनशर्करा, २ चम्मच द्रवमधु, २.५ चम्मच सोयासॉस, २.५ चम्मच केचप, ३ चम्मच जलं, १ चम्मच सिरका च योजयन्तु। यावत् सम्यक् संयोजितं न भवति तावत् तान् मिश्रयन्तु। स्वस्य वॉकं चूल्हे स्थापयित्वा सर्वाणि चटनीम् पातयन्तु।कटोरे तलभागे किञ्चित् शर्करा-सिंकम् अस्ति, तत् स्वच्छं कुर्वन्तु इति सुनिश्चितं कुर्वन्तु। मध्यमतापे चटनीम् आकर्षयन् एव भवन्तु। तत् क्वथनं कृत्वा किञ्चित् आलूस्टार्चजलं पातयित्वा चटनी घनीभूतं भवति। इदं केवलं २ चम्मच आलूस्टार्चं २ चम्मच जलेन सह मिश्रितम्। यावत् कृशं सिरपस्य बनावटं न प्राप्नोति तावत् यावत् क्षोभं कुर्वन्तु। कुक्कुटं पुनः वॉकमध्ये प्रविष्टं कुर्वन्तु, तत्सहितं तिलतैलस्य बूंदाबांदी, टोस्टेड् तिलस्य १.५ चम्मचम्। यावत् कुक्कुटं सुन्दरं लेपितं न भवति तावत् सर्वं क्षिपन्तु। तान् बहिः निष्कासयतु। केनचित् खण्डितेन स्कैलियनेन अलङ्कृत्य भवन्तः कृताः।