ताहिनी, हम्मस एवं फलाफेल नुस्खा

तत्क्षणमेव टोस्ट् कृतानि तिलानि मिश्रणजारे स्थानान्तरयित्वा तिलानि उष्णानि भवन्ति चेत् मिश्रणं कुर्वन्तु, मिश्रणप्रक्रियायां तिलानि स्वस्य तैलं त्यक्ष्यन्ति यथा ते उष्णाः भवन्ति तथा च स्थूलपिष्टं परिणमति।
\nअग्रे 1\/4th - \u00bd चषकं जैतुनतैलं क्रमेण योजयित्वा अर्धस्थूलं सूक्ष्मपिष्टं भवति। भवतः मिश्रकग्राइण्डरे जैतुनतैलस्य परिमाणं भिन्नं भवेत्।
\nएकदा पेस्टं निर्मितं जातं चेत् लवणं कृत्वा पुनः मिश्रणं कुर्वन्तु।
\nगृहनिर्मित ताहिनी सज्जा अस्ति! कक्षतापमानं यावत् शीतलं कृत्वा वायुरोधकपात्रे संग्रहयन्तु, शीतलकस्य अन्तः स्थापयन्तु, प्रायः एकमासपर्यन्तं उत्तमं तिष्ठति।
\nसामग्री:
चटनी १ कप ( ७-८ घण्टापर्यन्तं भिजन्तु)
स्वादनुसारं लवणं
हिमघटानि १-२ न.
लशुन २-३ लौंग
गृहनिर्मित ताहिनी पेस्ट १\/तृतीय कप
निम्बूरस १ चम्मच< br>जैतूनतैलं २ चम्मच
चटनीं प्रक्षाल्य ७-८ घण्टां यावत् वा रात्रौ यावत् सिक्तं कुर्वन्तु। सिक्तं कृत्वा जलं निष्कासयन्तु।
\nसिक्तं चटनीं प्रेशरकुकरमध्ये स्थानान्तरयित्वा, तत्सहितं, स्वादुना लवणं योजयित्वा चटनीपृष्ठात् १ इञ्चपर्यन्तं जलं पूरयन्तु।
\ nचटनीं मध्यमतापे ३-४ सीटीपर्यन्तं दबावेन पचन्तु।
\nसीटीं कृत्वा ज्वाला निष्क्रियं कृत्वा पाककं स्वाभाविकतया दबावं न्यूनीकर्तुं ढक्कनं उद्घाटयन्तु।
\ nचटनी सम्पूर्णतया पचनीया।
\nचटनीं छानयित्वा पश्चात् उपयोगाय जलं आरक्षितं कृत्वा पक्वं चटनीं शीतलं कर्तुं ददातु।
\nततः परं, पक्वं चटनीं मिश्रणजारे स्थानान्तरयन्तु, अपि च १ कपं आरक्षितं चटनीजलं, हिमघटं, लशुनस्य लवङ्गं च योजयित्वा, अतिरिक्तं १- १.५ कपं आरक्षितं चटनीजलं योजयित्वा सूक्ष्मपिष्टं कृत्वा पिष्ट्वा, पीसन् क्रमेण जलं योजयन्तु p>\n
ततः परं गृहे निर्मितं ताहिनी-पिष्टं, रुचिनुसारं लवणं, निम्बूरसं, जैतुनतैलं च योजयित्वा पुनः मिश्रणं यावत् बनावटं स्निग्धं न भवति तावत् मिश्रयन्तु।
\nहमसः सज्जः भवति, यावत् न भवति तावत् शीतलकं स्थापयन्तु प्रयुक्ता।
\nसामग्री:
चटनी (काबुली चना) १ कप
प्याज \u००bd कप (पाटा)
लशुन ६-७ लौंग
हरी मिर्च २-३ न.
अजमोद १ कप पैक्
ताजा धनिया \u00bd कप पैक्
ताजा पुदीना कतिपय टहनी
वसन्त प्याज साग १\/तृतीय कप
जीरा चूर्ण १ चम्मच< br>धनिया चूर्ण 1 चम्मच
लाल मिर्च चूर्ण 1 चम्मच
लवणं स्वादु
काली मरिच एक चुटकी
जैतूनतैल 1-2 चम्मच
तिल 1-2 चम्मच
पिष्ट 2 -३ चम्मच
तैलं भर्जनार्थं
चटनीं प्रक्षाल्य ७-८ घण्टां यावत् वा रात्रौ यावत् सिक्तं कुर्वन्तु। सिक्तं कृत्वा जलं निष्कास्य खाद्यसंसाधकेन स्थानान्तरयन्तु।
\nअतः परं अवशिष्टानि अवयवानि (तिलबीजानि यावत्) योजयित्वा नाडीविधानस्य उपयोगेन मिश्रणं कुर्वन्तु। अन्तरालेन पिष्टुं सुनिश्चितं कुर्वन्तु न तु निरन्तरं।
\nजारस्य ढक्कनं उद्घाट्य पार्श्वयोः स्क्रैप् कृत्वा मिश्रणं समरूपेण स्थूलमिश्रणं कृत्वा पिष्टव्यम्।
\nक्रमेण जैतुनतैलं योजयन्तु मिश्रणं कुर्वन् ।
\nमिश्रणं न अतिस्थूलं न च अतिपिष्टं भवेत् इति सुनिश्चितं कुर्वन्तु ।
\nयदि भवतः खाद्यसंसाधकः नास्ति तर्हि मिश्रकचूर्णकं प्रयुज्य मिश्रणं कुर्वन्तु मिश्रणं, कार्यं सुलभं कर्तुं बैच-रूपेण कर्तुं सुनिश्चितं कुर्वन्तु तथा च मिश्रणं स्थूलं न तु पिष्टं स्थापयितुं सुनिश्चितं कुर्वन्तु।
\nएकदा मिश्रणं स्थूलरूपेण पिष्टं जातं चेत् पिष्टं तिलानि च योजयित्वा सम्यक् मिश्रयन्तु तथा च २-३ घण्टापर्यन्तं शीतलकं स्थापयन्तु । विश्रामं कुर्वन् भवन्तः नुस्खायाः अन्यघटकाः कर्तुं शक्नुवन्ति।
\nशेषं शीतलकस्य अन्तः योजयित्वा, 1 TSP बेकिंग सोडा योजयित्वा योजयित्वा सम्यक् मिश्रयन्तु।
\nअङ्गुलीः शीते जले निमज्ज्य चम्मचम् मिश्रणं गृहीत्वा टिक्कीरूपेण आकारं ददातु।
\nएकं वॉकं मध्यमतापे स्थापयित्वा तप्त्यर्थं तैलं तापयन्तु, टिक्कीं मध्यमतापे उष्णतैले यावत् कुरकुरा न भवति तावत् भर्जयन्तु सुवर्णभूरेण च । सर्वाणि टिक्कीनि समानरूपेण भर्जयन्तु।
\nसामग्री:
नवीन सलाद \u00bd कप
टमाटर \u00bd कप
प्याज \u00bd कप< br>ककड़ी \u00bd कप
नवा धनिया \u2153 कप
निम्बूरस 2 TSP
लवणं स्वादु
काली मरिच एक चुटकी
जैतूनतैल 1 TSP
सर्वाणि सामग्रीनि मिश्रणकटोरे योजयित्वा सम्यक् मिश्रयन्तु, यावत् परोक्षितं न भवति तावत् शीतलकं स्थापयन्तु।
\nसामग्री:
पिटा ब्रेड्
हमस
फ्राइड् फलाफेल्< br>सलाद
लशुनचटनी
उष्णचटनी
पिटारोटिकायाः उपरि कुशलमात्रायां हुम्सस्य प्रसारणं कृत्वा तले फलाफेल्, सलादं स्थापयित्वा किञ्चित् लशुनस्य डुबकी, उष्णडुबकी च बूंदाबांदीं कुर्वन्तु। तत्क्षणं लुलयित्वा परोक्षयन्तु।
\nसामग्री:
हुम्म
तले फलाफेल
सलाद
पिता रोटिका
एकस्मिन् कटोरे हुम्स-पूर्णं भागं प्रसारयन्तु, सलादं, किञ्चित् तप्तं फलाफेल् च स्थापयित्वा, किञ्चित् लशुनस्य डुबकी, उष्ण-डुबकी च बून्दं कृत्वा, किञ्चित् पिटा-रोटिकां पार्श्वे स्थापयित्वा, किञ्चित् जैतुनतैलं जैतुनं च योजयित्वा हुम्सस्य उपरि किञ्चित् रक्तमरिचचूर्णं सिञ्चन्तु सद्यः सेवस्व।