शाक्षुक नुस्खा

सामग्री
प्रायः ४-६ सेवनं करोति
- इति
- १ चम्मच जैतुनतैलं
- १ मध्यमं प्याजं, खण्डितं
- २ लवङ्ग लशुनं, कीट
- १ मध्यमं रक्तं घण्टामरिचं, कटितम्
- २ डिब्बा (१४ औंस- ४००g प्रत्येकं) कटाहटमाटर
- २ चम्मच (३०ग्रम्) टमाटरस्य पेस्ट
- १ चम्मच मरिचचूर्ण
- १ चम्मच पिष्टजीर
- १ चम्मच पपरीका
- मरिचस्य खण्डाः, स्वादु इति
- १ चम्मच शर्करा
- लवणं नवपिष्टं च कृष्णमरिच
- ६ अण्डानि
- नवः अजमोदः/सिलेन्ट्रो अलङ्कारार्थं
- इति
- १२ इञ्च् (३०से.मी.) व्यासस्य कड़ाहीयां मध्यमतापेन जैतुनतैलं तापयन्तु। प्याजं योजयित्वा प्रायः ५ निमेषान् यावत् पचन्तु यावत् प्याजः मृदुः भवितुम् आरभते। लशुनं क्षोभयन्तु।
- रक्तं घण्टामरिचं योजयित्वा मध्यमतापे ५-७ निमेषान् यावत् मृदु न भवति तावत् पचन्तु
- टमाटरस्य पेस्टं, कटाहं टमाटरं च क्षोभयित्वा सर्वाणि मसालानि शर्करा च योजयन्तु। लवणं मरिचं च कृत्वा मध्यमतापेन १०-१५ निमेषान् यावत् न्यूनीकर्तुं न आरभते तावत् उष्णं कुर्वन्तु । मसालानुसारं मसाला समायोजयन्तु, मसालेदारस्य चटनीयाः कृते अधिकानि मरिचस्य खण्डानि योजयन्तु अथवा मधुरतरस्य कृते शर्करां योजयन्तु। इति
- टमाटरमिश्रणस्य उपरि अण्डानि दारयन्तु, एकं मध्ये, ५ च कड़ाहीयाः किनारेषु परितः । कड़ाहीम् आच्छादयित्वा १०-१५ निमेषान् यावत्, अथवा यावत् अण्डानि पच्यन्ते तावत् यावत् उष्णं कुर्वन्तु ।
- नवीन अजमोदं वा सिलेन्ट्रो वा अलङ्कृत्य क्रस्टी रोटिका वा पिटा वा सह सेवन्तु। आनन्दं कुरु !