शाहि पनीर

ग्रेवी आधार प्यूरी कृते:
- इति
- तैलम् १ चम्मच
- मक्खन (मक्खन) १ चम्मच
- संपूर्ण मसालाः : १.
- इति
- जीरा (जीरा) १ चम्मच
- तेज पट्टा (बे पर्ण) १ सं.
- सबुत कालि मिर्च (कृष्णमरिच) २-३ न.
- दलचिनी (दालचीनी) १ इञ्च
- चोटी एलैची (हरित इलायची) ३-४ फली
- बडी एलैची (कृष्ण इलायची) १ सं.
- लौङ्ग (लौंग) २ सं.
इति
इति
- मधु १ चम्मच
- पनीर ५००-६०० ग्राम
- गरं मसाला १ चम्मच
- कसुरी मेथि १ चम्मच
- नवीन धनिया यथाआवश्यकं (कटा)
- ताजा क्रीम ४-५ चम्मच विधिः इति
- प्यूरी ग्रेवी आधारं निर्मातुं मध्यमतापे एकं वॉकं स्थापयित्वा तैलं, घृतं & सम्पूर्णं मसालान् योजयित्वा एकवारं क्षोभयित्वा प्याजं योजयित्वा सम्यक् क्षोभयित्वा २-३ निमेषान् यावत् पचन्तु। इति