शाही गजरेला नुस्खा

सामग्री:
- इति
- गजर (गाजर) ३०० ग्राम
- चावल (तण्डुल) बासमती 1⁄4 कप (2 घण्टे सिक्त)
- दूध (दुग्ध) १ & 1⁄2 लीटर
- शर्करा 1⁄2 चषकं वा स्वादु
- एलैची के दाने (इलायचीचूर्ण) मर्दित 1⁄4 चम्मच
- बदम (बादाम) खण्डित २ चम्मच
- पिस्ता (पिस्ता) खण्डित २ चम्मच
- पिस्ता (पिस्ता) यथा आवश्यकं अलङ्कारार्थं
- अखरोट (अखरोत) कटा २ चम्मच
- शुष्कं नारिकेलं अलङ्कारार्थं
दिशा:
- इति
- कटोरे,कर्षकस्य साहाय्येन गाजरं कर्षयन्तु & पार्श्वे स्थापयन्तु।
- हस्तैः सिक्ततण्डुलान् मर्दयित्वा & पार्श्वे स्थापयति।
- घटे,दुग्धं योजयित्वा & उष्णतां आनयन्तु।
- कसाले गाजरं,पिष्टं तण्डुलं च योजयित्वा सम्यक् मिश्रयन्तु,उबालितुं आनयन्तु & मध्यमज्वालायां ५-६ निमेषान् यावत् पचन्तु,आंशिकरूपेण आच्छादयन्तु & न्यूनज्वालायां ४० मिन्ट् तः १ घण्टापर्यन्तं पचन्तु तथा च मध्ये हलचलं कुर्वन्तु।
- शर्करा,इलायचीबीजं,बादाम,पिस्ता,सुष्ठु मिश्रितं कुर्वन्तु & मध्यमज्वालायां यावत् दुग्धं न्यूनीकृत्य घनीभूतं न भवति (५-६ निमेषाः) तावत् पचन्तु।
- पिस्तां शुष्कं नारिकेलं च अलङ्कृत्य उष्णं वा शीतलं वा परोक्ष्यताम्!
आनन्दं कुरुत🙂