स्वादिष्ट अण्डा रोटी नुस्खा

सामग्री
- इति
- १ आलू
- २ रोटिकायाः खण्डाः
- २ अण्डानि
- भर्जनार्थं तैलम्
लवणं, कृष्णमरिचं, मरिचचूर्णं च (वैकल्पिकम्) सह मसाला कुर्वन्तु ।
निर्देशः
इति- इति
- आलूकं छिलयित्वा लघुघनेषु खण्डयित्वा आरभत।
- आलू कोमलं यावत् क्वाथयन्तु, ततः निष्कास्य पिष्टं कुर्वन्तु।
- कटोरे अण्डानि ताडयित्वा पिष्टे आलूमध्ये मिश्रयन्तु ।
- कड़ाहीयां मध्यमतापे किञ्चित् तैलं तापयन्तु।
- प्रत्येकं रोटिकायाः खण्डं अण्डालूमिश्रणे निमज्जयन्तु, सुलेपितं सुनिश्चितं कुर्वन्तु।
- एकैकं खण्डं तैले यावत् उभयतः सुवर्णवर्णं भवति तावत् भर्जयन्तु।
- इष्टे लवणेन कृष्णमरिचेन, मरिचचूर्णेन च मसाला कुर्वन्तु।
- उष्णं सेवन्तु, स्वस्य स्वादिष्टं अण्डरोटिकां च आनन्दयन्तु!
इदं सुलभं स्वस्थं च प्रातःभोजनं केवलं १० निमेषेषु सज्जं भवति, येन द्रुतभोजनाय परिपूर्णं भवति!