किचन फ्लेवर फिएस्टा

स्वादिष्ट अण्डा रोटी नुस्खा

स्वादिष्ट अण्डा रोटी नुस्खा

सामग्री

    इति
  • १ आलू
  • २ रोटिकायाः ​​खण्डाः
  • २ अण्डानि
  • भर्जनार्थं तैलम्
इति

लवणं, कृष्णमरिचं, मरिचचूर्णं च (वैकल्पिकम्) सह मसाला कुर्वन्तु ।

निर्देशः

इति
    इति
  1. आलूकं छिलयित्वा लघुघनेषु खण्डयित्वा आरभत।
  2. आलू कोमलं यावत् क्वाथयन्तु, ततः निष्कास्य पिष्टं कुर्वन्तु।
  3. कटोरे अण्डानि ताडयित्वा पिष्टे आलूमध्ये मिश्रयन्तु ।
  4. कड़ाहीयां मध्यमतापे किञ्चित् तैलं तापयन्तु।
  5. प्रत्येकं रोटिकायाः ​​खण्डं अण्डालूमिश्रणे निमज्जयन्तु, सुलेपितं सुनिश्चितं कुर्वन्तु।
  6. एकैकं खण्डं तैले यावत् उभयतः सुवर्णवर्णं भवति तावत् भर्जयन्तु।
  7. इष्टे लवणेन कृष्णमरिचेन, मरिचचूर्णेन च मसाला कुर्वन्तु।
  8. उष्णं सेवन्तु, स्वस्य स्वादिष्टं अण्डरोटिकां च आनन्दयन्तु!
इति

इदं सुलभं स्वस्थं च प्रातःभोजनं केवलं १० निमेषेषु सज्जं भवति, येन द्रुतभोजनाय परिपूर्णं भवति!