किचन फ्लेवर फिएस्टा

५ स्वस्थं शाकाहारी भोजनम्

५ स्वस्थं शाकाहारी भोजनम्
| पिष्टं, चटनीपिष्टं)
  • 2 1⁄2 चम्मच कुक्कुटस्य वा आलूस्टार्चस्य वा
  • 1/4 चम्मच लवणं
  • 1⁄4 चम्मच बेकिंग पाउडर
  • 3 -४ चम्मच शाकाहारी किमची
  • १ चम्मच मेपल सिरपः वा पसन्दस्य शर्करा
  • १ मुष्टिभ्यां पालकं, कटितम्
  • १/३–१/२ शीतचषकं जलं ( ८०मिली-१२५मिली)
  • बादामस्य मिसो चटनी :

    • १-२ चम्मच श्वेतमिसो पेस्ट
    • १ चम्मच बादामस्य घृतस्य राशौ
    • १ चम्मच किमची द्रव/रस
    • १ चम्मच श्वेत मद्यस्य सिरका
    • १ चम्मच मेपल् सिरप/एगेव
    • १ चम्मच सोयाचटनी
    • 1⁄4 कप (६०ml) उष्णजलं, आवश्यकता चेत् अधिकं

    सेवाविचाराः : श्वेततण्डुलः, अतिरिक्तं किमची, सागं, मिसो सूप

    आरामदायकः पास्तासूपः

    सामग्रीः

    • १ लीकः
    • १ इञ्चः अदरकस्य खण्डः
    • < li>1⁄2 सौंफ
    • १ चम्मच जैतुनतैलं
    • १ चम्मच श्वेतमद्यस्य सिरका
    • १ चम्मच मधुरकारक (एगेव, शर्करा, मेपल् सिरप)
    • < li>१ चम्मच सोयाचटनी
    • १ कप (२५०मिली) जलं
    • ३ कप (७५०मिली) जलं, आवश्यकता चेत् अधिकं
    • १ शाकशोषघन
    • २ मध्यमगाजर
    • १५०g - २५०g टेम्पेह (५.३ - ८.८ औंस) (पसन्दस्य ताम्बूलेन सह उप)
    • लवणं, स्वादेन मसालाः
    • २ चम्मच शाकाहारी Worcestershire sauce
    • 120g शॉर्टकट् पास्ता पसन्दस्य (लसः-रहितः भवितुम् अर्हति!)
    • २-४ मुष्टिभ्यां पालकं

    सेवायै : तिलानि, पसन्दस्य ताजाः ओषधीः

    अदरक मधुर आलू नौकाः

    सामग्रीः

    • ४ लघु मध्यम मधुराः आलू, अर्धभागे कटितम्

    हरितमटरस्य प्रसारः :

    • २-इञ्च् (५से.मी.) अदरकस्य खण्डः, रूक्षतया कटितः
      • li>
      • 2 1/2 चम्मच जैतुनतैल
      • 240g जमेन मटर (1 3⁄4 कप)
      • 1 चम्मच श्वेत मद्यस्य सिरका
      • 1⁄3 चम्मच लवणं, अथवा स्वादनार्थं
      • स्वादार्थं मरिचम् (आवश्यकता चेत् अन्ये मसालाः च)

      नवीनशाकैः सह अर्थात् टमाटरेन, तिलैः

      भिः सह सेवन्तु आलू पाई

      शाकास्तरः :

      • ३००g क्रेमिनी मशरूमः, घनयुक्तः (अथवा तोरी)
      • १-२ डंठलः अजवाइनः (अथवा १ प्याजः)
      • १-इञ्च् अदरकस्य (अथवा १-२ लवङ्गस्य लशुनस्य)
      • किञ्चित् जैतुनतैलं कड़ाही

      आलूस्तरस्य कृते : १.

      • ~ ५००g आलू (१.१ पौण्ड्)
      • ३ चम्मच शाकाहारी घृत
      • ३-५ चम्मच व्रीहिदुग्ध
      • लवणं यावत्... स्वाद

      चिया ब्लूबेरी दही टोस्ट

      सामग्री :

      • 1⁄2 कप जमे ब्लूबेरी (70g)< /li>
      • 1⁄4 - 1⁄2 चम्मच निम्बू रस
      • 2 चम्मच तण्डुल/एगेव/मेपल सिरप
      • चमच लवणस्य
      • 1 चम्मच चिया बीज
      • १ चम्मच मक्कास्टार्च
      • 1⁄4 कप (६०ml) जलं, आवश्यकता चेत् अधिकं

      पसन्दस्य दधि, अम्लपिष्टस्य रोटिकायाः ​​(अथवा लसः-रहितस्य रोटिकायाः) सह परोक्ष्यताम् ), तण्डुलपटाकासु वा व्रीहिपाठेषु प्यानक

      षु वा