किचन फ्लेवर फिएस्टा

स्वस्थ सायं जलपानस्य नास्ता नुस्खा

स्वस्थ सायं जलपानस्य नास्ता नुस्खा

सामग्री

  • मैदा
  • संपूर्णगोधूमपिष्ट
  • आलू
  • नारिकेल
  • शाकानां... भवतः पसन्दः
  • लवणं, मरिचं, मरिचचूर्णं च

एकस्मिन् कटोरे १ चषकं मैदा १ चषकं च साकं गोधूमपिष्टं च मिश्रयित्वा आरभत । लवणं, मरिचं, मरिचचूर्णं, जलं च योजयित्वा स्निग्धं पिष्टं भवति । ३० निमेषान् यावत् विश्रामं कुर्वन्तु । तावत्पर्यन्तं क्वाथं पिष्टं च आलू, नारिकेलं, भवतः पसन्दं शाकं च मिश्रयित्वा भरणं सज्जीकरोतु । पिष्टात् लघुचक्राणि कृत्वा पूरणस्य चम्मचम् स्थापयित्वा मुद्रणं कुर्वन्तु । सुवर्णभूरेण यावत् गभीरं भर्जयन्तु। भवतः स्वस्थं सायं जलपानं सेवितुं सज्जं भवति।