किचन फ्लेवर फिएस्टा

स्वस्थ सब्जी हलचल तलना नुस्खा

स्वस्थ सब्जी हलचल तलना नुस्खा

सामग्री

तैल - ३ चम्मच

लशुन - १ चम्मच

गाजर - १ कप

हरिद्रा कैप्सिकम् - १ कप

लाल कैप्सिकम् - १ कप

पीत कैप्सिकम् - १ कप

प्याज - १ न०

ब्रोकोली - १ कटोरा

पनीर - २०० ग्राम

लवण - १ चम्मच

मरिच - १ चम्मच

लालमरिचस्य खण्डाः - १ चम्मच< /p>

सोया सॉस - १ चम्मच

जल - १ चम्मच

वसन्तप्याजस्रोता

विधि

1. कदै तैलं गृहीत्वा तापयेत् ॥

२. कटितं लशुनं योजयित्वा कतिपयसेकेण्ड् यावत् पक्त्वा ।

३. गाजरं, हरितमरिचं, रक्तमरिचं, पीतं घण्टामरिचं, प्याजं च योजयित्वा सम्यक् मिश्रयन्तु ।

४. तदनन्तरं ब्रोकोली-खण्डान् योजयित्वा सम्यक् मिश्रयित्वा प्रायः ३ मिन्ट् यावत् भर्जयन्तु ।

५. पनीरखण्डान् योजयित्वा सर्वं मन्दं मिश्रयन्तु।

6. मसालानां कृते लवणं, मरिचचूर्णं, रक्तमरिचस्य खण्डं, सोयाचटनी च योजयन्तु ।

७. सर्वं सम्यक् मिश्रयित्वा किञ्चित् जलं योजयन्तु। पुनः मिश्रयतु।

8. कदाई ढक्कनेन आच्छादयित्वा शाकानि पनीरं च ५ मिन्ट् यावत् न्यूनज्वालायां पचन्तु।

9. ५ मिन्टानन्तरं कटितवसन्तप्याजं योजयित्वा सम्यक् मिश्रयन्तु ।

१० । स्वादिष्टं शाकपनीर् हलचलं उष्णं सुन्दरं च सेवितुं सज्जम् अस्ति।