स्वस्थ सब्जी हलचल तलना नुस्खा

सामग्री
तैल - ३ चम्मच
लशुन - १ चम्मच
गाजर - १ कप
हरिद्रा कैप्सिकम् - १ कप
लाल कैप्सिकम् - १ कप
पीत कैप्सिकम् - १ कप
प्याज - १ न०
ब्रोकोली - १ कटोरा
पनीर - २०० ग्राम
लवण - १ चम्मच
मरिच - १ चम्मच
लालमरिचस्य खण्डाः - १ चम्मच< /p>
सोया सॉस - १ चम्मच
जल - १ चम्मच
वसन्तप्याजस्रोता
विधिपृ >
1. कदै तैलं गृहीत्वा तापयेत् ॥
२. कटितं लशुनं योजयित्वा कतिपयसेकेण्ड् यावत् पक्त्वा ।
३. गाजरं, हरितमरिचं, रक्तमरिचं, पीतं घण्टामरिचं, प्याजं च योजयित्वा सम्यक् मिश्रयन्तु ।
४. तदनन्तरं ब्रोकोली-खण्डान् योजयित्वा सम्यक् मिश्रयित्वा प्रायः ३ मिन्ट् यावत् भर्जयन्तु ।
५. पनीरखण्डान् योजयित्वा सर्वं मन्दं मिश्रयन्तु।
6. मसालानां कृते लवणं, मरिचचूर्णं, रक्तमरिचस्य खण्डं, सोयाचटनी च योजयन्तु ।
७. सर्वं सम्यक् मिश्रयित्वा किञ्चित् जलं योजयन्तु। पुनः मिश्रयतु।
8. कदाई ढक्कनेन आच्छादयित्वा शाकानि पनीरं च ५ मिन्ट् यावत् न्यूनज्वालायां पचन्तु।
9. ५ मिन्टानन्तरं कटितवसन्तप्याजं योजयित्वा सम्यक् मिश्रयन्तु ।
१० । स्वादिष्टं शाकपनीर् हलचलं उष्णं सुन्दरं च सेवितुं सज्जम् अस्ति।