किचन फ्लेवर फिएस्टा

स्वस्थ मसले शकरकंद

स्वस्थ मसले शकरकंद

सामग्री:

३ पौण्ड् मधुर आलू छिलितं

१ चम्मच अतिरिक्त कुमारी जैतुनतैलं

१/२ कटाहं प्याजं

२ लवङ्ग लशुनं, कीट

१ चम्मचं ताजां दौनीं सूक्ष्मतया कटितं

१/३ कपं जैविकं ग्रीकदधिं

लवणं मरिचं च स्वादेन

निर्देशः

मधुर आलू दंशप्रमाणखण्डेषु छित्त्वा वाष्पयन्त्रे २०-२५ निमेषान् यावत् वा आलूः हंसरूपेण कोमलः न भवति तावत् वाष्पं कुर्वन्तु ।

आलूः पचति तावत् तापयन्तु जैतुनतैलं मध्यमे नॉन-स्टिक-कड़ाहीयां कृत्वा स्वस्य प्याजं लशुनं च लवणस्य चुटकीया सह प्रायः ८ निमेषान् यावत् अथवा सुगन्धितं अर्धपारदर्शकं च यावत् तप्तं कुर्वन्तु।

मध्यमकटोरे वाष्पितं मधुरं आलू, प्याजं च संयोजयन्तु लशुनमिश्रणं, दौनी, ग्रीकदधि च।

सर्वं एकत्र मर्दयित्वा लवणं मरिचं च मसाला कुर्वन्तु।

सेवन्तु, आनन्दयन्तु च!