किचन फ्लेवर फिएस्टा

स्वस्थ ग्रेनोला बार

स्वस्थ ग्रेनोला बार

सामग्री:

    इति
  • २ चषकम् पुरातनं लुलितं व्रीहि
  • ३/४ चषकं रूक्षतया कटितानि अण्डानि यथा बादाम, अखरोट, पेकन, मूंगफली वा मिश्रण
  • १/४ चषकं सूर्यपुष्पबीजं वा पेपिटां वा अतिरिक्तं कटितं नटं वा
  • १/४ चषकम् अमधुरं नारिकेलं
  • १/२ चषकमधु
  • १/३ कप मलाईयुक्तं मूंगफली
  • २ चम्मच शुद्ध वेनिला अर्क
  • १/२ चम्मच पिष्ट दालचीनी
  • १/४ चम्मच कोशेर् लवणं
  • १/३ कपः लघुचॉकलेटचिप्सः शुष्कफलं वा नट्स् वा
इति

दिशा:

    इति
  1. स्वस्य ओवनस्य केन्द्रे एकं रैकं स्थापयित्वा ओवनं ३२५ डिग्री एफ यावत् पूर्वं तापयन्तु ८ वा ९ इञ्च् वर्गाकारं बेकिंग डिशं चर्मपत्रेण रेखांकयन्तु येन कागदस्य द्वौ पार्श्वौ पार्श्वयोः हस्तकवत् लम्बन्ते। नॉनस्टिकस्प्रे इत्यनेन उदारतया कोटं कुर्वन्तु।
  2. व्रीहिः, अण्डानि, सूर्यपुष्पबीजानि, नारिकेलानि च रिम्मयुक्ते, अस्नेहयुक्ते पाकपत्रे प्रसारयन्तु । यावत् नारिकेलं लघुसुवर्णवर्णं न दृश्यते तथा च अण्डानि टोस्ट् कृत्वा सुगन्धितानि न भवन्ति तावत् अण्डे टोस्ट् कुर्वन्तु, प्रायः १० निमेषाः, एकवारं अर्धभागे क्षोभयन्तु। ओवनस्य तापमानं ३०० डिग्री एफ यावत् न्यूनीकरोतु ।
  3. तथा यावत् मध्यमे कड़ाहीयां मधुं मूंगफली-मक्खनं च मध्यम-आतपेन एकत्र तापयन्तु । यावत् मिश्रणं सुचारुरूपेण संयोजितं न भवति तावत् क्षोभयन्तु। आतपात् निष्कासयन्तु। वेनिला, दालचीनी, लवणं च क्षोभयन्तु।
  4. व्रीहिमिश्रणस्य टोस्टिंग् समाप्तमात्रेण मूंगफली-मक्खनेन सह सावधानीपूर्वकं कड़ाहीयां स्थानान्तरयन्तु । रबरस्पैटुलेन संयोजयितुं क्षोभयन्तु। ५ निमेषान् यावत् शीतलं भवतु, ततः चॉकलेट् चिप्स् योजयन्तु (यदि भवान् तत्क्षणमेव चॉकलेट् चिप्स् योजयति तर्हि ते द्रवन्ति) ।
  5. सज्जितं कड़ाहीयां पिष्टकं स्कूपं कुर्वन्तु। स्पैटुलस्य पृष्ठभागेन शलाकाः एकस्मिन् स्तरे निपीडयन्तु (आलम्बनं निवारयितुं प्लास्टिकवेष्टनस्य पत्रं अपि पृष्ठे स्थापयितुं शक्नुवन्ति, ततः अङ्गुलीनां उपयोगं कुर्वन्तु; पक्त्वा पूर्वं प्लास्टिकं परित्यजन्तु) ।
  6. स्वस्थं ग्रेनोला-पट्टिकाः १५ तः २० निमेषपर्यन्तं सेकयन्तु: २० मिनिट् यावत् कुरकुरा-पट्टिकाः प्राप्नुयुः; १५ वर्षे ते किञ्चित् चर्वणीयाः भविष्यन्ति। कड़ाहीयां अद्यापि शलाकाः सन्ति चेत्, भवतः इष्टप्रमाणस्य शलाकासु कटयितुं कड़ाहीयां अधः एकं छूरी निपीडयन्तु (अवश्यं छूरीं चिन्वन्तु यत् भवतः कड़ाहीयां क्षतिं न करिष्यति—अहं सामान्यतया ५ पङ्क्तयः २ पङ्क्तौ कटयामि)। शलाकाः न निष्कासयन्तु। तानि सम्पूर्णतया कड़ाहीयां शीतलं कुर्वन्तु।
  7. एकदा शलाकाः सम्पूर्णतया शीतलाः अभवन् तदा चर्मपत्रस्य उपयोगेन तान् कटनफलके उत्थापयन्तु । तीक्ष्णं छूरेण पुनः तस्मिन् एव स्थाने शलाकाः छिन्दन्तु, पृथक् कर्तुं स्वरेखायाः उपरि गत्वा । विच्छिद्य आकृष्य भोजन्तु !
इति