सॉटेड ब्रोकोली नुस्खा

सामग्री
- इति
- २ चम्मच अतिरिक्त कुमारी जैतुनतैल
- ४ कप ब्रोकोलीपुष्पाणि, (१ ब्रोकोली शिरः)
- ४-६ लवङ्ग लशुनं, कटितम्
- १/४ चषकजल
- लवणं मरिचं च
निर्देशः
इतिमध्यम आतपे विशाले सॉटे कड़ाहीयां जैतुनतैलं तापयन्तु। लशुनं लवणस्य च चुटकी सह योजयित्वा सुगन्धितं यावत् (प्रायः ३०-६० सेकेण्ड्) यावत् पचन्तु । ब्रोकोलीं कड़ाहीयां योजयित्वा लवणं मरिचं च मसालेन २ तः ३ निमेषान् यावत् पक्त्वा । १/४ कप जलं योजयित्वा ढक्कनस्य उपरि पोप् कृत्वा अपरं ३ तः ५ निमेषान् यावत् पचन्तु, अथवा यावत् ब्रोकोली कोमलः न भवति। ढक्कनं निष्कास्य यावत् अतिरिक्तं जलं कड़ाहीतः बहिः वाष्पितम् न भवति तावत् पचन्तु।
इतिपोषण
सेवा: १कप | कैलोरी: 97kcal | कार्बोहाइड्रेट : 7g | प्रोटीन: 3g | मेदः : ७ग | संतृप्त वसा: 1g | सोडियम: 31mg | पोटेशियम: 300mg | तन्तुः २g | शर्करा: २ग | विटामिन ए: 567IU | विटामिन सी: 82mg | कैल्शियम: 49mg | लोहः १मिग्रा