सरल स्वस्थ मेक अहेड नाश्ता रेसिपीज

अण्डा सेकने की नुस्खा : १.
८ अण्डानि
१/८ कप दुग्धम्
२/३ कप अम्लक्रीमम्
लवणं + मरिचम्
१ कपं खण्डितं पनीरं
सर्वाणि एकत्र (पनीरं विहाय) क्षिप्त्वा स्निग्ध-पाक-पात्रे पातयन्तु । रात्रौ यावत् फ्रिजमध्ये संग्रहयन्तु, ततः @ 350F 35-50 min यावत् केन्द्रसेट् यावत् सेकयन्तु
चिया पुडिंग : १.
१ चषकं दुग्धम्
४ चम्मच चिया बीजानि
भारी क्रीम स्प्लैश
चुटकी दालचीनी
सर्वाणि एकत्र मिश्रयन्तु & सेट् यावत् 12-24 घण्टाः यावत् फ्रिजमध्ये संग्रहयन्तु। कदलीफलं, अखरोटं, & दालचीनीं वा पसन्दस्य टॉपिंगं वा उपरि स्थापयन्तु!
रात्रौ जामुन व्रीहिः : १.
१/२ कप व्रीहिः
१/२ कप जमे जामुन
३/४ कप दुग्धम्
१ चम्मच भाङ्गहृदयः (मया विडियोमध्ये भाङ्गबीजानि इति उक्तम्, मम अभिप्रायः भाङ्गहृदयः!)
२ चम्मच चिया बीजम्
स्पलैश वेनिला
चुटकी दालचीनी
रात्रौ फ्रिजमध्ये संग्रहयन्तु & परदिने आनन्दं लभन्तु!
मम गन्तुं स्मूदी : १.
जमे जामुन
जमे आमं
हरित
भाङ्ग हृदयम्
गोमांस यकृतचूर्णं (अहम् एतत् उपयुञ्जामि: https://amzn.to/498trXL)
सेबस्य रसः + द्रवस्य कृते दुग्धम्
सर्वाणि (द्रवं विहाय) एकस्मिन् गैलन-फ्रीजर-पुटके योजयन्तु, फ्रीजरे संग्रहयन्तु। स्मूदीं निर्मातुं जमे सामग्रीं & तरलं च ब्लेण्डरे डम्प कृत्वा ब्लेण्ड् कुर्वन्तु!