किचन फ्लेवर फिएस्टा

समृद्ध मांस स्टू

समृद्ध मांस स्टू

किराणासूची :

  • २ पाउण्ड् स्टूइंग मांस (शिन्)
  • १ पौण्ड् लघु रक्तालू
  • ३ -४ गाजर
  • १ पीतप्याज
  • ३-४ अजवाइनस्य स्तम्भ
  • १ चम्मच लशुनपिष्ट
  • ३ चषक गोमांसस्य शोषः
  • li>
  • २ चम्मच टमाटरस्य पेस्ट्
  • १ चम्मच वॉर्सेस्टरशायर-चटनी
  • नवीन दौनी, थाइम
  • १ चम्मच बौलियन-गोमांसस्य अपेक्षया उत्तमम्
  • २ बेपत्राणि
  • लवणं, मरिचं, लशुनं, प्याजचूर्णं, इटालियन मसाला, केयेन मरिच
  • २-३ चम्मचपिष्टं
  • १ कप जमेन मटर
  • li>

निर्देशः :

मांसस्य मसालेन आरभत । एकं कड़ाही अतीव उष्णं यावत् तापयित्वा मांसं सर्वतः दहन्तु। एकवारं क्रस्ट् निर्मितं जातं चेत् मांसं निष्कास्य ततः प्याजं गाजरं च योजयन्तु। यावत् ते कोमलाः न भवन्ति तावत् पचन्तु। ततः स्वस्य टमाटरस्य पेस्टं गोमांसस्य शोषं च योजयन्तु। संयोजयितुं क्षोभयन्तु। पिष्टं योजयित्वा १-२ निमेषपर्यन्तं वा यावत् कच्चा पिष्टं न पचति तावत् पचन्तु । गोमांसस्य शोषं योजयित्वा उष्णतां आनयन्तु ततः आतपं न्यूनीकरोतु।

अनन्तरं वॉर्सेस्टरशायर-चटनी, ताजाः ओषधीः, बे-पत्राणि च योजयन्तु । आच्छादयित्वा न्यूनतापे १.५ - २ घण्टापर्यन्तं वा यावत् मांसं मृदुतां न आरभते तावत् उष्णतां कुर्वन्तु । ततः अन्तिमेषु २०-३० निमेषेषु आलूकं अजवाइनं च योजयन्तु । स्वादेन ऋतुः । एकदा मांसं कोमलं भवति, शाकं च पच्यते तदा भवन्तः तत् सेवितुं शक्नुवन्ति । कटोरे श्वेततण्डुलानां उपरि वा सेवयेत्।