समोसा रोल मलाईदार कस्टर्ड फिलिंग् विशेषता

सामग्री:
-ओल्परस्य दुग्धं ३ कप
-शर्करा ५ चम्मचम् अथवा स्वादार्थं
-कस्टर्डचूर्णवेनिलास्वादः ६ चम्मच
-वेनिला सार १ चम्मच
-ओल्पर्स् क्रीम ३⁄४ कप (कक्षस्य तापमानम्)
-मैदा (सर्वोपयोगी पिष्टम्) २ चम्मच
>
-जल १-२ चम्मच
-आवश्यकतानुसारं समोसापत्राणि
-तर्जनार्थं पाकतैलं
-बरीक चीनी (Caster sugar) २ चम्मचम्
-दार्चिनी चूर्ण (दालचीनी चूर्ण) १ चम्मच
-चॉकलेट गणाचे
-पिस्ता (पिस्ता) कटाह
दिशा :
मलाईयुक्तं कस्टर्डं सज्जीकुरुत:
-एकस्मिन् कड़ाहीयां,दुग्धं,शर्करा,कस्टर्डचूर्णं,वेनिलासारं,क्रीमं & सम्यक् व्हिस्कं कुर्वन्तु .
-ज्वालाम् प्रज्वालयन्तु & न्यूनज्वालायां यावत् निरन्तरं क्षेपणं कुर्वन् घनीभूतं न भवति तावत् पचन्तु।
-कटोरे स्थानान्तरयन्तु & क्षेपणकाले शीतलं कुर्वन्तु।
-पृष्ठं क्लिंग् फिल्मेन आच्छादयन्तु & ३० मिनिट् यावत् फ्रिजं कुर्वन्तु।
-क्लिंग् फिल्म् निष्कासयन्तु,यावत् चिकनी न भवति तावत् सम्यक् व्हिस्क कुर्वन्तु & पाइपिंग बैग् मध्ये स्थानान्तरयन्तु।
सामोसा सज्जीकुरुत Cannoli/Rolls:
-एकस्मिन् कटोरे,सर्वप्रयोजनीयं पिष्टं,जलं योजयन्तु & सम्यक् मिश्रयन्तु।पिष्टस्य स्लरी सज्जा अस्ति।
-एल्युमिनियम-पन्नी २ से.मी thick rolling pin.
-समोसा पत्रं एल्युमिनियम पन्नीयां मोटयन्तु & अन्तान् आटा-गलेन सीलयन्तु ततः सावधानीपूर्वकं एल्युमिनियम-पन्नीतः रोलिंगपिन् निष्कासयन्तु।
-एकस्मिन् वॉक् मध्ये,पाकतैलं तापयन्तु & fry samosa rolls along with aluminum foil on a low flame until golden & crispy.
-एकस्मिन् डिशमध्ये,कास्टरशर्करा, दालचीनीचूर्णं योजयन्तु & सम्यक् मिश्रयन्तु।
-एल्युमिनियमं सावधानीपूर्वकं निष्कासयन्तु foil from rolls & coat with cinnamon sugar.
-दालचीनीशर्करा-लेपितेषु समोसा-रोलेषु सज्जीकृतं मलाईयुक्तं कस्टर्डं पाइप् कृत्वा बहिः स्थापयन्तु।
-चॉकलेट-गनाचे-सिरचना, पिस्ता-सहितं अलङ्कृत्य & सेवन्तु (मेक्स् १७-१८).
इति