समोसा चाट नुस्खा

सामग्री
- समोसा : आलू समोसा (अथवा कोऽपि विकल्पः)
- चाट् : गृहे निर्मितं वा भण्डारतः क्रीतं वा
- अन्यमसालमिश्रणं
- li>
- अतिरिक्तशाकानि
- अन्ये वैकल्पिकाः अलङ्काराः
निर्देशाः
समोसां सज्जीकृत्य आरभत । यदि भवान् जमेन समोसां उपयुङ्क्ते तर्हि पॅकेजिंग् मध्ये विद्यमाननिर्देशानुसारं यावत् ते कुरकुराः सुवर्णभूरेण च न भवन्ति तावत् पचन्तु ।
एकदा समोसाः पच्यन्ते तदा भवन्तः चाटस्य संयोजनं आरभुं शक्नुवन्ति प्रथमं समोसां सेवनपात्रे स्थापयित्वा चम्मचेन मन्दं विभजन्तु । ततः, समोसस्य उपरि चाट् पातयन्तु। अन्ये वैकल्पिकाः अलङ्काराः अपि योजयितुं शक्नुवन्ति यथा कटा प्याजः, सिलेन्ट्रो, दधि वा ।
यदि भवान् मसालेदारं चाट् इच्छति तर्हि अन्ये मसालामिश्रणं यथा मरिचचूर्णं, जीरकं, चाट मसाला वा योजयितुं शक्नोति तदतिरिक्तं, भवन्तः कटे टमाटरं वा ककड़ी वा इत्यादीनि ताजानि शाकानि योजयित्वा पक्वान्नस्य किञ्चित् क्रन्च् योजयितुं शक्नुवन्ति।
अन्ततः सर्वं मन्दं मिश्रयित्वा तत्क्षणमेव परोक्ष्यन्तु। भवतः गृहे निर्मितः समोसा चाट् भोक्तुं सज्जः अस्ति!