सागो पायसं

सबुदाना (सागो) के स्वस्थ लाभ - शरीर के अनुसार
१) ऊर्जास्रोतः ।
२) लसः-रहितः आहारः ।
३) रक्तचापं नियन्त्रयति ।
४) पाचनं सुधरयति।
५) वजनवृद्धौ सहायकं भवति।
६) रक्ताल्पतायां लोहस्य अभावं पूरयितुं।
७) तंत्रिकातन्त्रं वर्धयति।
8) मानसिक स्वास्थ्यं वर्धयति
साबू सागु के पोषण तथ्य
सागो मेट्रोक्सिलोन् सागो सामान्यतया मध्यपूर्वीय इन्डोनेशियादेशे दृश्यते । साबूदापिष्टस्य प्रति १०० ग्रामस्य पोषणसामग्री ९४ ग्राम कार्बोहाइड्रेट्, ०.२ ग्राम प्रोटीन, ०.२ ग्राम मेदः, १४ ग्राम जलसामग्री, ३५५ कैल् कैलोरी च भवति सागो-पिष्टस्य ग्लाइसेमिक-सूचकाङ्कः अपि ५५ तः न्यूनः भवति ।