सागो ग्रीष्मकालीन पेय नुस्खा: आम साबूदाना पेय

सागो ग्रीष्मकालीन पेयस्य नुस्खा उष्णदिनानां कृते परिपूर्णं स्फूर्तिदायकं ग्रीष्मकालीनपेयम् अस्ति। आम-साबून-सहितं निर्मितं एतत् नुस्खं ग्रीष्मकाले शीतलं कर्तुं महान् उपायः अस्ति । अधः अस्य स्वादिष्टस्य पेयस्य निर्माणस्य सामग्रीः निर्देशाः च सन्ति ।
सामग्रीः :
- सागो
- आम्र
- दुग्ध
- li>
- शर्करा
- जल
- हिम
दिशा:
- साबूनं सिक्तं कृत्वा क कतिपयघण्टाः।
- आम्रस्य छिलका कृत्वा खण्डेषु छित्त्वा।
- आम्रखण्डान् स्निग्धं पिष्टं कृत्वा मिश्रयन्तु।
- कड़ाहीयां जलं क्वाथ्य सिक्तं योजयन्तु तस्मिन् साबूदः यावत् साबूदः पारदर्शकः न भवति तावत् पचन्तु, ततः तस्मिन् किञ्चित् शर्करां योजयित्वा शीतलं कुर्वन्तु ।
- काचस्य अन्तः पक्वं साबूकं, आम्रपिष्टं, दुग्धं, हिमं च योजयन्तु सम्यक् क्षोभयन्तु, एतत् स्फूर्तिदायकं ग्रीष्मकालीनपेयं च आनन्दयन्तु।