सौंफबीजयुक्तं गुडतण्डुलं शुष्कनारिकेलं च

सामग्री
- इति
- २ 1⁄2 चषकं जलं, भोजन
- ४५० ग्राम गुड, कटित, गुड
- 1⁄2 चम्मच मेथीबीजं, सौंफ
- अल्पानि इलायची बीजानि, इलाय्ये दाने
- एकं चिमटं लवणं नमो
- १ चम्मच घी, घी
- १५-२० किशमिशं, लमशि
- 40-50 gm शुष्कनारिकेलं, खण्डितं, खरा हपरा
- ३ कप बासमती क्लासिक, २० मिनिट् यावत् सिक्त, बासमतीमूल
- ४ चषकं जलं, चरण
- उत्पादित गुड सिरप , गड़ गुड़ की चशनी
- २-३ चम्मच गुडः, कटितः, गुड
प्रक्रिया
... [नुस्खाप्रक्रिया]