किचन फ्लेवर फिएस्टा

सौंफबीजयुक्तं गुडतण्डुलं शुष्कनारिकेलं च

सौंफबीजयुक्तं गुडतण्डुलं शुष्कनारिकेलं च

सामग्री

    इति
  • २ 1⁄2 चषकं जलं, भोजन
  • ४५० ग्राम गुड, कटित, गुड
  • 1⁄2 चम्मच मेथीबीजं, सौंफ
  • अल्पानि इलायची बीजानि, इलाय्ये दाने
  • एकं चिमटं लवणं नमो
  • १ चम्मच घी, घी
  • १५-२० किशमिशं, लमशि
  • 40-50 gm शुष्कनारिकेलं, खण्डितं, खरा हपरा
  • ३ कप बासमती क्लासिक, २० मिनिट् यावत् सिक्त, बासमतीमूल
  • ४ चषकं जलं, चरण
  • उत्पादित गुड सिरप , गड़ गुड़ की चशनी
  • २-३ चम्मच गुडः, कटितः, गुड
इति

प्रक्रिया

... [नुस्खाप्रक्रिया]