किचन फ्लेवर फिएस्टा

सेब केलस्य शुष्कफलस्य दुग्धशाला : एकः ताजगीदायकः पौष्टिकः च उपचारः

सेब केलस्य शुष्कफलस्य दुग्धशाला : एकः ताजगीदायकः पौष्टिकः च उपचारः
| अदुग्धजन्य वा)
  • १/४ कपं साधारणदधि (वैकल्पिकम्)
  • १ चम्मचम् मधु वा मेपलसिरपं वा (वैकल्पिकम्)
  • २ चम्मच मिश्रितशुष्कफलानि ( कटा बादाम, किशमिश, काजू, खजूर)
  • १/४ चम्मच पिष्ट दालचीनी (वैकल्पिक)
  • पिष्ट इलायची चुटकी (वैकल्पिक)
  • हिमघट (वैकल्पिक )
  • निर्देशः :

    1. फलं क्षीरं च मिश्रयन्तु : मिश्रके कटितं सेबं कदलीफलं क्षीरं दधिं च (प्रयोगं कुर्वन्) संयोजयन्तु । यावत् स्निग्धं मलाईयुक्तं च न भवति तावत् मिश्रयन्तु।
    2. माधुर्यं समायोजयन्तु : इष्टे सति स्वादेन मधु वा मेपल् सिरपं योजयित्वा पुनः मिश्रणं कुर्वन्तु ।
    3. शुष्कफलानि मसालानि च समावेशयन्तु : कटितशुष्कफलानि, दालचीनी, इलायची च (यदि प्रयुञ्जते) योजयित्वा सुसंयोगं यावत् मिश्रयन्तु ।
    4. शीतलं कृत्वा परोक्ष्यताम् : स्थूलतरस्य वा शीतलतरस्य वा पेयस्य कृते अतिरिक्तदुग्धेन वा हिमघटेन (वैकल्पिकेन) स्थिरतां समायोजयन्तु । गिलासेषु पातयित्वा आनन्दं लभत!

    युक्तयः :

    • क्षीरस्य, दधिस्य, मधुरस्य च परिमाणं स्वस्य इच्छया समायोजयितुं निःशङ्कं भवन्तु ।
    • स्थूलतरस्य दुग्धशाकस्य कृते नवीनस्य स्थाने जमेन कदलीफलस्य उपयोगं कुर्वन्तु ।
    • यदि शुष्कफलानि पूर्वमेव न खण्डितानि सन्ति तर्हि तानि मिश्रके योजयितुं पूर्वं लघुखण्डेषु खण्डयन्तु ।
    • शुष्कफलानां विभिन्नप्रकारस्य प्रयोगः यथा एप्रिकोट्, पिप्पली, पिस्ता वा ।
    • अतिरिक्तप्रोटीनवर्धनार्थं प्रोटीनचूर्णस्य एकं स्कूपं योजयन्तु ।
    • समृद्धतरस्वादार्थं किञ्चित् दुग्धस्य स्थाने एकं चम्मचम् अङ्गुष्ठमक्खनं (मूंगफली-मक्खनं, बादाम-मक्खनं) स्थापयन्तु ।
    इति