रोटी शोरबा नुस्खा

सामग्री :
पारम्परिक उज्बेक-रोटिका वा अन्यप्रकारस्य रोटिका, मेषस्य वा गोमांसस्य, गाजरस्य, आलू, प्याजस्य, टमाटरस्य, हरितस्य, लवणं, मरिचस्य, अन्ये मसालाः प्रक्रिया :
मांसम् जले क्वाथयन्तु, फेनं निष्कासयन्तु। यावत् पूर्णतया पक्वं न भवति तावत् क्वाथयन्तु। शाकं योजयित्वा यावत् पूर्णतया पक्वं न भवति तावत् क्वाथयन्तु। रोटिकां लघुखण्डेषु कृत्वा क्वाथनानन्तरं शोषे योजयन्तु। कतिपयनिमेषान् यावत् रोटिकां क्वाथयन्तु यावत् मृदुः स्वादिष्टः च न भवति।
सेवा :
बृहत् ट्रे आकृष्य, हरितैः सह परोक्ष्यते, कदाचित् अम्लक्रीमः वा दधिः वा। प्रायः शीतदिनेषु उष्णं विशेषतः स्वादिष्टं च खाद्यते।
लाभाः :
पूरणं, पौष्टिकं, आरोग्यकरं, स्वादिष्टं च।