किचन फ्लेवर फिएस्टा

रग्दा पट्टी

रग्दा पट्टी

सामग्री :
● सुरक्षित मातर (Dry White peas) 250 gm
● आवश्यकतानुसार जल
● हल्दी (हल्दी) पाउडर 1⁄2 चम्मच
● जीरा (जीरा... ) चूर्ण 1⁄2 चम्मच
● धनिया (धनिया) चूर्ण 1⁄2 चम्मच
● सौनफ (मेथी) चूर्ण 1⁄2 चम्मच
● अदरक 1 इंच (जुलिन)
● ताजा धनिया (कटा)

विधिः :
• मया श्वेतमटरं रात्रौ वा न्यूनातिन्यूनं ८ घण्टाः वा जले सिक्तं कृत्वा जलं निष्कास्य ताजाजलेन प्रक्षालितम्।
• मध्यमतापे कुकरं स्थापयित्वा योजयन्तु सिक्तं श्वेतमटरं च जलं पूरयन्तु यावत् तस्य १ से.मी. | | ढक्कनं विना प्रेशर कुकरमध्ये पाकं कर्तुं ज्वाला चालू कृत्वा उबालं यावत् आनयन्तु, एकदा उबालितुं आगच्छति तदा आलू-मशरस्य उपयोगेन कतिपयानि खण्डानि अक्षुण्णानि स्थापयित्वा लघुतया मर्दयन्तु।
• स्टार्चं पचन्तु वतनं मुञ्चति च स्थिरतायां स्थूलं भवति।
• अदरकस्य जूलियनं नवनीतं धनियापत्रं च योजयित्वा एकवारं हलचलं कुर्वन्तु। रग्दा सज्जा अस्ति, पश्चात् उपयोगाय एकपार्श्वे स्थापयतु।

सभा:
• कुरकुरा आलू पट्टी
• रग्दा
• मेथी चटनी
• हरित चटनी
• चाट मसाला
• अदरक जुलिएन्
• कटा प्याज
• सेव