रागी दोसा

सामग्री :
1. १ चषक रागीपिष्ट
२. १/२ चषक तण्डुलपिष्ट
३. १/४ कप उराद दाल
४. १ चम्मच लवणं
५. जल
निर्देशः-
1. उराददालं ४ घण्टां यावत् भिजन्तु।
2. दालं सूक्ष्मं पिष्टकं स्थिरं कृत्वा पिष्टव्यम्।
3. पृथक् कटोरे रागीं तण्डुलपिष्टं च संयोजयेत् ।
४ । उरद दालपिष्टके मिश्रयेत्।
5. डोसा पिष्टकस्य स्थिरतां प्राप्तुं आवश्यकतानुसारं लवणं जलं च योजयन्तु।
दोसा पाकः :
1. मध्यमतापे एकं कड़ाही तापयन्तु।
2. स्रुचपूर्णं पिष्टकं कड़ाहीयां पातयित्वा वृत्ताकारं प्रसारयन्तु।
3. उपरि तैलं पातयित्वा कुरकुरे यावत् पचन्तु।
मूंगफली चटनी:
1. एकस्मिन् कड़ाहीयां १ चम्मच तैलं तापयन्तु ।
२ । २ चम्मच मूंगफली, १ चम्मच चनादाल, २ शुष्क रक्तमरिचः, इमलीयाः लघुखण्डः, २ चम्मच नारिकेलं च योजयित्वा लघुसुवर्णं यावत् पचन्तु ।
३. एतत् मिश्रणं जलं लवणं च गुडखण्डं च पिष्ट्वा स्निग्धं चटनी करणीयम् ।