किचन फ्लेवर फिएस्टा

रागी दोसा

रागी दोसा

सामग्री :

1. १ चषक रागीपिष्ट

२. १/२ चषक तण्डुलपिष्ट

३. १/४ कप उराद दाल

४. १ चम्मच लवणं

५. जल

निर्देशः-

1. उराददालं ४ घण्टां यावत् भिजन्तु।

2. दालं सूक्ष्मं पिष्टकं स्थिरं कृत्वा पिष्टव्यम्।

3. पृथक् कटोरे रागीं तण्डुलपिष्टं च संयोजयेत् ।

४ । उरद दालपिष्टके मिश्रयेत्।

5. डोसा पिष्टकस्य स्थिरतां प्राप्तुं आवश्यकतानुसारं लवणं जलं च योजयन्तु।

दोसा पाकः :

1. मध्यमतापे एकं कड़ाही तापयन्तु।

2. स्रुचपूर्णं पिष्टकं कड़ाहीयां पातयित्वा वृत्ताकारं प्रसारयन्तु।

3. उपरि तैलं पातयित्वा कुरकुरे यावत् पचन्तु।

मूंगफली चटनी:

1. एकस्मिन् कड़ाहीयां १ चम्मच तैलं तापयन्तु ।

२ । २ चम्मच मूंगफली, १ चम्मच चनादाल, २ शुष्क रक्तमरिचः, इमलीयाः लघुखण्डः, २ चम्मच नारिकेलं च योजयित्वा लघुसुवर्णं यावत् पचन्तु ।

३. एतत् मिश्रणं जलं लवणं च गुडखण्डं च पिष्ट्वा स्निग्धं चटनी करणीयम् ।