किचन फ्लेवर फिएस्टा

QUINOA SALAD नुस्खा ग्रीक सलाद ड्रेसिंग सह

QUINOA SALAD नुस्खा ग्रीक सलाद ड्रेसिंग सह
  • क्विनोआ सलादस्य नुस्खासामग्री:
  • १/२ कप / ९५g क्विनोआ - ३० मिनिट् यावत् भिज्यते
  • १ कप / १००ml जलम्< /li>
  • ४ कप / १८०g रोमेन हृदय (सलाद) - पतले खण्डितं (१/२ इञ्च मोटी पट्टिकाः)
  • ८०g / १/२ कप ककड़ी - लघुखण्डेषु कटितम्
  • < li>८०g / १/२ कप गाजरम् - लघुखण्डेषु कटितम्
  • ८०g / १/२ कपं हरितघण्टामरिचम् - लघुखण्डेषु कटितम्
  • ८०g / १/२ कपं लालघण्टा मरिचम् - लघुखण्डेषु कटितम्
  • ६५g / १/२ कपः रक्तप्याजः - कटितः
  • २५g / १/२ कपः अजमोदः - सूक्ष्मतया कटितः
  • ५०g / १ /३ कप कलामाता जैतुन - कटा
  • सलाद-ड्रेसिंग नुस्खा सामग्री :
  • २ चम्मच रेड वाइन सिरका
  • २ चम्मच जैतुन तैल - (मया जैविकशीतदब्धं जैतुनतैलं प्रयुक्तम्)
  • ३/४ तः १ चम्मच मेपल् सिरपः अथवा स्वादेन (👉 ADJUST THE MAPLE SYRUP TO YOUR TASTE)
  • १/२ चम्मच लशुनम् (३छ) - कीट
  • १/२ चम्मच शुष्क अजवायन
  • स्वादनुसारं लवणं (मया १/२ चम्मच गुलाबी हिमालयन लवणं योजितम्)
  • १/४ चम्मचः पिष्टः कृष्णमरिचः

विधिः :

क्विनोआ यावत् जलं स्पष्टं न धावति तावत् सम्यक् प्रक्षाल्यताम् । ३० निमेषान् यावत् भिजन्तु। एकदा सिक्तं कृत्वा सम्यक् छानयित्वा लघुघटे स्थानान्तरयन्तु। जलं योजयित्वा आच्छादयित्वा क्वाथं कुर्वन्तु। ततः आतपं न्यूनीकृत्य १० तः १५ निमेषपर्यन्तं वा यावत् क्विनोआ पचति तावत् पचन्तु । एकदा पक्त्वा तत्क्षणमेव मिश्रणकटोरे स्थानान्तरयित्वा कृशं प्रसारयन्तु येन शीतलं भवति।

सलादं १/२ इञ्चं स्थूलं खण्डयित्वा शेषं शाकं खण्डयन्तु। एकदा क्विनोआ पूर्णतया शीतलं जातं चेत्, तस्य उपरि कटितशाकानि स्थापयित्वा, आच्छादयित्वा, उपयोगाय सज्जं यावत् शीतलकस्य अन्तः शीतलं कुर्वन्तु। एतेन शाकानि कुरकुरा ताजानि च तिष्ठन्ति।

सलादस्य वासः सज्जीकर्तुं - एकस्मिन् लघुजारे लालमद्यस्य सिरका, जैतुनतैलं, मेपल् सिरपं, कीटितं लशुनं, लवणं, शुष्कं अजवायन, कृष्णमरिचं च योजयन्तु। संयोजयितुं सम्यक् मिश्रयन्तु। तत् पार्श्वे स्थापयतु। 👉 सलाद-पट्टिकायां मेपल-सिरपं स्वस्य रुचिनुसारं समायोजयन्तु ।

सज्जा सति सलाद-पट्टिकां योजयित्वा परोक्षयन्तु ।

महत्त्वपूर्ण-युक्तयः :
👉 खण्डयन्तु romaine lettuce about 1/2 inch thick
👉 शाकानि उपयोगाय सज्जाः न भवन्ति तावत् रेफ्रिजरेटरे शीतलं कर्तुं ददातु। एतेन शाकानि कुरकुराणि नवीनाः च तिष्ठन्ति।