किचन फ्लेवर फिएस्टा

प्रोटीन फ्रेंच टोस्ट

प्रोटीन फ्रेंच टोस्ट
| can sub 1 whole egg or 1.5 fresh egg whites
  • 1/4 कप २% दुग्धं वा यत्किमपि दुग्धं भवन्तः रोचन्ते
  • १/२ कप ग्रीकदधि (१२५ ग्राम)
  • १/४ कप वेनिला प्रोटीनचूर्णं (१४ ग्रामं वा १/२ स्कूपम्)
  • १ चम्मच दालचीनी
  • अण्डस्य श्वेतम्, दुग्धं, ग्रीकदधि, प्रोटीनम् च योजयन्तु चूर्णं, दालचीनी च मिश्रकं वा Nutribullet वा। यावत् सम्यक् संयोजितं मलाईयुक्तं च न भवति तावत् मिश्रयन्तु।

    'प्रोटीन अण्डमिश्रणं' एकस्मिन् कटोरे स्थानान्तरयन्तु। प्रत्येकं रोटिकायाः ​​स्लाइस् प्रोटीन् अण्डमिश्रणे निमज्जयन्तु, प्रत्येकं स्लाइस् सिक्तं भवति इति सुनिश्चितं कुर्वन्तु । रोटिकायाः ​​द्वौ स्लाइस् प्रोटीन् अण्डमिश्रणं सर्वं अवशोषयेत् ।

    अ-एरोसोल् पाकस्प्रे इत्यनेन नॉन-स्टिक पाककड़ाही लघुतया सिञ्चित्वा मध्यम-अल्प-तापे तापयन्तु सिक्तं ब्रेड् स्लाइस् योजयित्वा २-३ निमेषान् यावत् पचन्तु, पलटयन्तु, अपि च २ निमेषान् यावत् पचन्तु अथवा यावत् फ्रेंच टोस्ट् हल्केन भूरेण भूरेण न पचति तावत् यावत् पचन्तु।

    भवतः प्रियेन पेनकेक् टॉपिंगेन सह सेवन्तु! अहं ग्रीकदधिस्य एकं डॉलप्, ताजाः जामुनम्, मेपल् सिरपस्य एकं बूंदाबांदी च बहु रोचयामि। आनन्दं लभत!

    टिप्पणयः:

    यदि भवान् मधुरतरं फ्रेंच टोस्टं प्राधान्यं ददाति तर्हि प्रोटीन अण्डमिश्रणे (मेपल् सिरप, भिक्षुफलं, तथा/वा स्टेविया सर्वे महान् विकल्पाः भविष्यन्ति)। अत्यधिकं स्वादं प्राप्तुं वेनिला ग्रीकदधिमध्ये उप!