किचन फ्लेवर फिएस्टा

पनीर टिक्का कथा रोल

पनीर टिक्का कथा रोल

मरिनेशनार्थं : एकस्मिन् कटोरे पनीर, स्वादेन लवणं, सर्षपतैलं, देगी रेड मिर्चचूर्णं, चुटकी असफोएटिडा च योजयित्वा सम्यक् मैरिनेट् कुर्वन्तु। हरितघण्टामरिचं, रक्तमरिचं, प्याजं च योजयित्वा सर्वं सम्यक् मिश्रयन्तु।

लम्बितदधिमिश्रणस्य कृते : एकस्मिन् कटोरे लम्बदधिः, मेयोनेज्, डेगी रक्तमरिचचूर्णं, चुटकी असफोएटिडा, धनियाचूर्णं च योजयन्तु . एकं चिमटं जीरचूर्णं, स्वादु लवणं, भृष्टं चणपिष्टं च सम्यक् मिश्रयित्वा। मरिनेट् कृतं पनीरमिश्रणं कटोरे स्थानान्तरयित्वा सर्वं सम्यक् मिश्रयन्तु। १० निमेषान् यावत् पार्श्वे स्थापयन्तु ।

पिष्टस्य कृते : एकस्मिन् कटोरे परिष्कृतं पिष्टं योजयन्तु । साकं गोधूमपिष्टं लवणं च दधिं जलं च। अर्धमृदु पिष्टं पिष्टं कुर्वन्तु। घृतं योजयित्वा पुनः सम्यक् पिष्टं कुर्वन्तु। आर्द्रवस्त्रेण आच्छादयित्वा १० निमेषान् यावत् विश्रामं कुर्वन्तु ।

मसलस्य कृते : एकस्मिन् कटोरे कृष्णं इलायची, हरित इलायची, कृष्णमरिचस्य, लवङ्गं, धनियाबीजं च योजयन्तु जीरकं, मेथीबीजं, रुचिनुसारं लवणं, शुष्कमेथीपत्राणि, शुष्कपुदीनापत्राणि च योजयन्तु ।

सलादस्य कृते : एकस्मिन् कटोरे खण्डितं प्याजं, हरितमरिचं, रुचिनुसारं लवणं, निम्बूरसं च योजयित्वा सम्यक् मिश्रयन्तु

पनीर टिक्कस्य कृते : मरीनेट् कृतं शाकं पनीरं च कटयित्वा उपयोगपर्यन्तं पार्श्वे स्थापयन्तु । ग्रिल-पैन्-उपरि घृतं तापयन्तु, एकदा उष्णं जातं चेत्, ग्रिल-पैन्-उपरि सज्जीकृतानि पनीर-टिक्का-कटुकं भर्जयन्तु । घृतेन सह बास्टिंग् कृत्वा सर्वतः पचन्तु। पक्वं टिक्कां थालीयां स्थानान्तरयित्वा अग्रे उपयोगाय पार्श्वे स्थापयन्तु।

रोटी कृते : पिष्टस्य लघुभागं गृहीत्वा रोलिंगपिनस्य उपयोगेन कृशं रोल कुर्वन्तु। एकं समतलं कड़ाही तापयित्वा उभयतः भर्जयित्वा किञ्चित् घृतं प्रयोजयित्वा उभयतः लघुभूरेण यावत् पचन्तु। अग्रे उपयोगाय पार्श्वे स्थापयन्तु।

पनीर टिक्का रोलस्य संयोजनाय : एकं रोटी गृहीत्वा सलादं रोटीयाः केन्द्रे स्थापयन्तु। किञ्चित् पुदीना चटनी, सज्जीकृतं पनीर टिक्का च योजयित्वा किञ्चित् मसाला सिञ्चित्वा तत् गुठयन्तु। धनियाखण्डेन अलङ्कृत्य उष्णं सेवयेत्।