पनीर राइस कटोरा

सामग्री :
- १ कप तण्डुल
- १/२ कप पनीर
- १/४ कप कटित घण्टामरिच
- १/४ चम्मच मटर
- १ चम्मच जीरा
- १ चम्मच हल्दीचूर्ण
- १ चम्मच रक्तमरिचचूर्ण
- २ चम्मच तैलम्
- स्वादनुसारं लवणं
पनीरतण्डुलकटोरां सज्जीकर्तुं कड़ाहीयां तैलं तापयित्वा जीरकं योजयित्वा स्फुटतु । मरिचं, मटरं च योजयित्वा यावत् कोमलं न भवति तावत् तप्तं कुर्वन्तु । पनीरं, हल्दीचूर्णं, रक्तमरिचचूर्णं च योजयन्तु । सम्यक् मिश्रयित्वा ५ निमेषान् यावत् पचन्तु। पृथक् पृथक् तण्डुलान् पुटनिर्देशानुसारं पचन्तु। एकदा कृत्वा तण्डुलं पनीरमिश्रणं च मिश्रयन्तु । रुचिनुसारं लवणं योजयित्वा स्वस्य पनीर-तण्डुल-कटोरे ताजा-सिलेन्ट्रो-इत्यनेन अलङ्कृत्य स्थापयन्तु। अयं नुस्खा तण्डुलस्य पनीरस्य च मनोहरः संलयनः अस्ति, प्रत्येकं दंशस्य स्वादस्य विस्फोटं प्रददाति।