किचन फ्लेवर फिएस्टा

पनीर पनीर पराथा

पनीर पनीर पराथा
| बीजं, अजवायन
1⁄2 चम्मच घी, घी
पिष्टनार्थं जलं, अनिवार्य
1⁄2 चम्मच ओइल,टेलेल्

2 चम्मच धनियापत्रं, कटितम्, धन्ये प
१ इंच अदरक, कटा, अदरक
१ मध्यम आकार प्याज, कटा, प्याज
२ हरी मिर्च, कटा, हरी मि
1⁄2 चम्मच देगी लाल मिर्च चूर्ण, देगी लाल मिर्च पाउ
1⁄2 चम्मच काली मरिच, कुचल, काली मिर्च दाने
200 ग्राम पनीर (कसा हुआ), पनीर
1⁄4 कप संसाधित पनीर या पिज्जा पनीर (कसा हुआ), तर
1⁄2 चम्मच मक्खन, मक्खन< /p>

क्षणिक आम अचार

2-3 चम्मच तैलनालेले
1⁄2 चम्मच सौंफबीजं, सौंफ
1⁄4 चम्मच मेथीबीजं, मेथा दा
1⁄4 चम्मच पीत श्लिट सर्षप बीज,
1 1⁄2 देगी लाल मिर्च चूर्ण, देगी लाल मिर्च पाउक
1⁄4 चम्म हल्दी चूर्ण, हल्दी पापा क
1⁄2 कप जल, समय
1 चम्मच शर्करा, | एकः चिमटः असफोएटिदः, हींग

भर्जनार्थं

2-3 चम्मच घृतं,घी

प्रक्रिया

पिष्टाय

>

पराट् अथवा कटोरे परिष्कृतं पिष्टं, साकं गोधूमपिष्टं, कैरोमबीजं, लवणं च योजयन्तु।
यथा आवश्यकतानुसारं जलं योजयित्वा मृदुपिष्टं पिष्टयन्तु। मसलिन्-वस्त्रेण आच्छादयित्वा १०-१५ निमेषान् यावत् स्थापयन्तु ।

स्टफिंग् कृते

एकस्मिन् कटोरे धनियापत्राणि, अदरकं, प्याजं, हरितमरिचानि, देगी रक्तमरिचचूर्णं च योजयन्तु , मर्दितं कृष्णमरिचं, कर्षितं पनीरं, पनीरं च सर्वं सम्यक् मिश्रयित्वा पार्श्वे स्थापयन्तु।

पराथस्य कृते

पिष्टं समानभागेषु विभज्य लघुनिम्बूप्रमाणानि गोलानि निर्मायताम्।
तान् रोलिंगपिनेन समतलगोलरूपेण रोल कृत्वा केन्द्रे सज्जीकृतं भरणं योजयन्तु।
निम्बू आकारस्य गोलकं कृत्वा अतिरिक्तं पिष्टं निष्कास्य पुनः गोलरूपेण रोल कुर्वन्तु।
एकं तवा तापयन्तु , सज्जीकृतं पराथं स्थापयित्वा उभयतः ३० सेकेण्ड् यावत् भर्जयन्तु।
उल्टा कृत्वा घृतेन ब्रशं कृत्वा यावत् भूरेण बिन्दवः न दृश्यन्ते तावत् भर्जयन्तु।
तत्क्षणिकम् आम्रस्य अचारेन वा दधिना वा सह उष्णं सेवन्तु।

< p>Instant mango pickle

प्रक्रिया

कड़ाहीयां एकवारं उष्णं जातं चेत् तैलं योजयित्वा मेथीबीजानि योजयन्तु, मेथीबीजानि च सम्यक् स्फुटन्तु।
पीतं योजयन्तु विभक्तं सर्षपं, देगी रक्तमरिचचूर्णं, हल्दीचूर्णं, जलं च सम्यक् मिश्रयन्तु।
शर्करा, सिरका, अदरकं, कच्चा आमस्य खण्डं, स्वादेन लवणं, एकं चुटकी असफोएटिडा सम्यक् मिश्रयन्तु।
तत् क ढक्कनं कृत्वा मध्यमज्वालायां १०-१२ निमेषान् यावत् पचन्तु।
एकदा आमः मृदुः जातः चेत् ज्वालाम् अवरम्भयन्तु।
पराठस्य विकल्पेन सह तस्य आनन्दं लभत।