पालक पनीर

| , कटा
पलक पनीर
1 चम्मच घृत
1 चम्मच तैल
1⁄4 चम्मच जीरे
3-4 लौंग
1 बे पत्र
चुटकी असफोएटिडा
2 -३ लघुप्याजः, कटितः
२-३ लशुनस्य फलानि, कटा
१ मध्यमं टमाटरं, कटितम्
१ चम्मच धनियाबीजं, भृष्टं च मर्दितं च
१/२ चम्मचम्। कसोरी मेथी, भृष्टं च कुचलितं च
1⁄2 चम्मच हल्दीचूर्णं
1 चम्मचं लालमरिचचूर्णं
पालकस्य २-३ पत्राणि, कटा
२ गुच्छाः पालकं, ब्लान्च कृत्वा प्यूरी
1⁄2 कप उष्णजल
br>250-300 gm पनीर, घनेषु काटितं
1 चम्मच ताजा क्रीम
रुचिनुसारं नमक
अदरक, julienne
ताजा क्रीम
प्रक्रिया
• घड़ेयां पालकपत्राणि ब्लान्च कुर्वन्तु २-३ निमेषपर्यन्तं जलं क्वाथयन् । तत्क्षणं निष्कास्य हिमशीतजलं स्थापयन्तु।
• अधुना ब्लेण्डरमध्ये अदरकं, लशुनं च योजयित्वा पेस्टं कुर्वन्तु ततः पक्वं पालकं योजयित्वा चिकनी पेस्टं कुर्वन्तु
• पालकस्य पनीरस्य कृते कड़ाहीयां घृतं तापयित्वा बेपत्रं, जीरकं, असफोएटिदा । एकं निमेषं यावत् गन्धः न गच्छति तावत् यावत् क्षोभयन्तु।
• अधुना प्याजं लशुनं च योजयन्तु, यावत् ते पारदर्शिता न भवन्ति तावत् यावत् पचन्तु। टमाटरं योजयित्वा यावत् मृदु न भवति तावत् क्षोभयन्तु। हल्दी, रक्तमरिच, कसोरी मेथी, मर्दित धनियाबीजं, किञ्चित् धनियाचूर्णं च योजयित्वा सम्यक् मिश्रयन्तु। किञ्चित् कटे पालकपत्राणि योजयन्तु।
• अधुना सज्जीकृतं पालकस्य प्यूरी, उष्णजलं योजयित्वा लवणं समायोजयित्वा सुन्दरं हलचलं ददातु।
• पनीरघनानि स्थानान्तरयित्वा गराम मसाला सिञ्चित्वा एकं निमेषं यावत् पचन्तु।
• ताजा क्रीम इत्यनेन सह परिष्करणं कृत्वा ग्रेवीरूपेण गुञ्जयन्तु।
• अदरकस्य जूलियन् इत्यनेन ताजा क्रीम इत्यनेन च अलङ्कृत्य स्थापयन्तु।
पलक पनीर
1 चम्मच घृत
1 चम्मच तैल
1⁄4 चम्मच जीरे
3-4 लौंग
1 बे पत्र
चुटकी असफोएटिडा
2 -३ लघुप्याजः, कटितः
२-३ लशुनस्य फलानि, कटा
१ मध्यमं टमाटरं, कटितम्
१ चम्मच धनियाबीजं, भृष्टं च मर्दितं च
१/२ चम्मचम्। कसोरी मेथी, भृष्टं च कुचलितं च
1⁄2 चम्मच हल्दीचूर्णं
1 चम्मचं लालमरिचचूर्णं
पालकस्य २-३ पत्राणि, कटा
२ गुच्छाः पालकं, ब्लान्च कृत्वा प्यूरी
1⁄2 कप उष्णजल
br>250-300 gm पनीर, घनेषु काटितं
1 चम्मच ताजा क्रीम
रुचिनुसारं नमक
अदरक, julienne
ताजा क्रीम
प्रक्रिया
• घड़ेयां पालकपत्राणि ब्लान्च कुर्वन्तु २-३ निमेषपर्यन्तं जलं क्वाथयन् । तत्क्षणं निष्कास्य हिमशीतजलं स्थापयन्तु।
• अधुना ब्लेण्डरमध्ये अदरकं, लशुनं च योजयित्वा पेस्टं कुर्वन्तु ततः पक्वं पालकं योजयित्वा चिकनी पेस्टं कुर्वन्तु
• पालकस्य पनीरस्य कृते कड़ाहीयां घृतं तापयित्वा बेपत्रं, जीरकं, असफोएटिदा । एकं निमेषं यावत् गन्धः न गच्छति तावत् यावत् क्षोभयन्तु।
• अधुना प्याजं लशुनं च योजयन्तु, यावत् ते पारदर्शिता न भवन्ति तावत् यावत् पचन्तु। टमाटरं योजयित्वा यावत् मृदु न भवति तावत् क्षोभयन्तु। हल्दी, रक्तमरिच, कसोरी मेथी, मर्दित धनियाबीजं, किञ्चित् धनियाचूर्णं च योजयित्वा सम्यक् मिश्रयन्तु। किञ्चित् कटे पालकपत्राणि योजयन्तु।
• अधुना सज्जीकृतं पालकस्य प्यूरी, उष्णजलं योजयित्वा लवणं समायोजयित्वा सुन्दरं हलचलं ददातु।
• पनीरघनानि स्थानान्तरयित्वा गराम मसाला सिञ्चित्वा एकं निमेषं यावत् पचन्तु।
• ताजा क्रीम इत्यनेन सह परिष्करणं कृत्वा ग्रेवीरूपेण गुञ्जयन्तु।
• अदरकस्य जूलियन् इत्यनेन ताजा क्रीम इत्यनेन च अलङ्कृत्य स्थापयन्तु।