पलक पकोडा

- पालकपत्राणि - १ गुच्छ
- प्याज - २ न
- अदरक
- हरिद्रा मरिच - २ न
- करोम् बीजानि - १ चम्मचम् (क्रयणम् : https://amzn.to/2UpMGsy)
- लवणम् - १ चम्मचम् (क्रयणम् : https://amzn.to/2vg124l)
- हल्दीचूर्णम् - १/२ चम्मच (क्रयणम् : https://amzn.to/2RC4fm4)
- लाल मिर्च चूर्ण - १ चम्मच (क्रयण : https://amzn.to/3b4yHyg)
- हिंग / असाफोएटिडा -१/२ चम्मच (क्रयणम्: https://amzn.to/313n0Dm)
- चावलस्य आटा - १/४ कप (क्रयणम्: https://amzn.to/3saLgFa)< /li>
- बेसन / ग्राम आटा - १ कप (Buy: https://amzn.to/45k4kza)
- उष्णतैल - २ चम्मच
- जलं
- तैल
.1. खण्डितं पालपत्रं विशाले कटोरे गृह्यताम् ।
२ । कटितप्याजं, सूक्ष्मतया कटितं हरितमरिचं, अदरकं, कैरोमबीजं, लवणं, रक्तमरिचचूर्णं, हल्दीचूर्णं, हिंग/असाफोएटिडा, तण्डुलपिष्टं, बेसन/ग्रामपिष्टं च योजयित्वा सम्यक् मिश्रयन्तु।
3. उष्णतैलं योजयित्वा सम्यक् मिश्रयन्तु ।
४. क्रमेण पकोरामिश्रे जलं योजयित्वा स्थूलं पिष्टकं कृत्वा ।
५. गभीरभर्जनार्थं पर्याप्तं तैलं कदायां पातयेत्।
6. मन्दं पिष्टकं लघुभागेषु पातयित्वा पकोराः यावत् सर्वतः सुवर्णवर्णः न भवति तावत् भर्जयन्तु ।
७. मध्यमनिम्नज्वालायां पकोराः भर्जयन्तु।
8. कृत्वा कदैतः निष्कास्य कागदतौल्यस्य उपरि मन्दं स्थापयन्तु ।
9. तत् एव, कुरकुराः स्वादिष्टाः च पलकपकोराः पार्श्वे किञ्चित् उष्णचायेन सह उष्णं सुन्दरं च परोक्षितुं सज्जाः सन्ति।
पालकपकोरा एकः स्वादिष्टः स्वादिष्टः नुस्खा अस्ति यस्य आनन्दं भवान् सर्वे उष्णचायस्य चषकेन सह वा... सायंकाले काफी। अस्य नुस्खायाः कृते भवन्तः पालकपत्रस्य ताजां गुच्छं प्रयोक्तुं शक्नुवन्ति तथा च एतत् पकोरा निमेषेषु एव सज्जीकर्तुं शक्नुवन्ति। एतस्य स्वादः महान् अस्ति तथा च एतेन महत् पार्टी स्नैक् अपि भवति। आरम्भकाः, ये पाकशास्त्रं न जानन्ति, ते अपि एतत् विना किमपि उपद्रवं प्रयतितुं शक्नुवन्ति । इदं पकोरा, अन्येषां पकोरा इव बेसन इत्यनेन निर्मितं भवति तथा च वयं पिष्टिकायां किञ्चित् तण्डुलपिष्टं योजितवन्तः येन पकोराः किञ्चित् कुरकुराः सुन्दराः च भवन्ति इति सुनिश्चितं भवति। एतत् सुलभं peasy पकोरा-नुस्खं कथं निर्मातव्यम् इति पदे-पदे मार्गदर्शनं प्राप्तुं अन्त्यपर्यन्तं एतत् विडियो पश्यन्तु, एतत् प्रयतस्व टमाटर-केचप, पुदीना धनिया चटनी अथवा नियमित नारिकेले चटनी इत्यनेन सह आनन्दं लभत।