पोहा नुस्खा

सामग्री
| 1⁄2 कपनिम्बू (नींबू) – 1⁄2 कप
करी पत्ता (करी पत्ता)- 8 तः 10
हरी मिर्च (हरी मिर्च)– 1 (सूक्ष्म कटा)
हल्दी चूर्ण (लदी पाउह)- 1⁄4 चम्मच
काली सर्षप बीज (राई) - 1⁄2 चम्मच
शर्करा (चेनी)-1.5 चम्मच
लवण(नमक) – 3⁄4 चम्मच (वा स्वादय)
बेसन सेव (बेसन सेव) प>
पोहं कथं करणीयम् :
२ कप मध्यमकृशं पोहा गृहीत्वा प्रक्षाल्यताम्। पोहं जले सिक्तं कृत्वा तत्क्षणमेव निष्कासयेत्। चम्मचेन पोहं क्षोभयन्तु। अस्माकं पोहा सिञ्चनस्य आवश्यकता नास्ति, केवलं सम्यक् प्रक्षालितव्यम्। पोहायां 3⁄4 चम्मच लवणं वा रुचिनुसारं वा योजयन्तु, तदनन्तरं १.५ चम्मच शर्करां योजयन्तु । सम्यक् मिश्रयित्वा १५ निमेषान् यावत् पार्श्वे स्थापयित्वा सेट् भवति। ५ निमेषस्य समाप्तेः अनन्तरं तावत्पर्यन्तं एकवारं क्षोभयन्तु। ५ तः ६ निमेषान् यावत् पार्श्वे स्थापयन्तु।
एकं कड़ाही तापयित्वा तस्मिन् १ चम्मच तैलं योजयन्तु। तैले 1⁄2 कप मूंगफली कुरकुरा यावत् तप्तं कुर्वन्तु। भृष्टानि सज्जानि च पृथक् थालीयां बहिः निष्कासयन्तु।
पोहां कर्तुं १ तः २ चम्मच तैलं कड़ाहीयां योजयित्वा तापयन्तु। तस्मिन् 1⁄2 चम्मच कृष्णसर्षपबीजानि योजयित्वा क्रकचन्तु। मसालानां भूरेण न भवति इति ज्वाला न्यूनीकरोतु। १ सूक्ष्मतया कटितं हरितमिरिचं, १⁄४ चम्मच हल्दीचूर्णं, मोटेन कटितं ८ तः १० करीपत्राणि योजयन्तु। पोहां कड़ाहीयां योजयित्वा मिश्रणं कुर्वन् २ निमेषान् यावत् पचन्तु ।
पोहा सज्जं जातं चेत् तस्य उपरि अर्धं निम्बूरसं निपीडयन्तु। सम्यक् मिश्रयन्तु।ज्वाला निवारयन्तु।प्लेट् मध्ये बहिः निष्कासयन्तु।
पोहस्य उपरि किञ्चित् बेसन सेव, किञ्चित् मूंगफली, किञ्चित् हरितं धनिया च सिञ्चन्तु, पार्श्वे निम्बूकीलं स्थापयित्वा भवतः क्षुधायाः शान्तनार्थं Instant poha इत्यस्य भव्यं कटोरा भवतु।
सूचना:
पोहस्य स्थूलविविधता तप्तव्यञ्जननिर्माणार्थं भवति यदा तु कृशविविधं पोहं भृष्टं नामकीननिर्माणार्थं भवति यस्य स्वादः स्वादिष्टः भवति ।
इष्टे पोहायां मूंगफलीयाः उपयोगं त्यक्तुं शक्नुवन्ति। यदि भवतः भृष्टानि मूंगफली उपलब्धानि सन्ति तर्हि भवन्तः तान् अपि उपयोक्तुं शक्नुवन्ति।
भवन्तः २ हरितमरिचानि अपि योजयितुं शक्नुवन्ति यदि भवान् मसालेदारं खादितुम् इच्छति। यदि भवान् बालकानां कृते एतत् निर्माति तर्हि हरितमरिचस्य उपयोगं त्यजतु। यदि न उपलब्धं तर्हि करीपत्रस्य उपयोगं त्यक्तुं शक्नुवन्ति ।