नवीन शैली लच्छ पराथा

सामग्री :
- १ चम्मच सर्वोपयोगिपिष्ट
- १/२ चम्मच लवणं
- १ चम्मच घृत
- आवश्यकतानुसारं जलं
भारतीयभोजने पराथाः प्रातःभोजनस्य लोकप्रियः विकल्पः अस्ति । लच्छ पराथः विशेषेण बहुस्तरीयः सपाटः स्वादिष्टः बहुमुखी च भवति । विविधव्यञ्जनैः सह सम्यक् युग्मं भवति, अनेकेषां च आनन्दः भवति ।
लच्छपराठं कर्तुं सर्वोपयोगिकपिष्टं, लवणं, घृतं च मिश्रयित्वा आरभत । पिष्टं पिष्टुं यथा आवश्यकता जलं योजयन्तु। पिष्टं समभागेषु विभज्य प्रत्येकं भागं कन्दुकं कृत्वा रोल कुर्वन्तु। कन्दुकं समतलं कृत्वा, प्रत्येकं स्तरं घृतं ब्रशं कुर्वन्तु, तान् स्तम्भयन् । ततः पराथं कृत्वा तापिते कड़ाहीयां सुवर्णभूरेण यावत् पचन्तु । प्रियं करी वा चटनी वा सह उष्णं परोक्ष्यताम्।
लच्छा पराथः सुलभः अस्ति तथा च भवतः प्रातःभोजनस्य मेजस्य उपरि अवश्यमेव हिट् भविष्यति। एतां स्वादिष्टां, स्फुटानां रोटिकानां आनन्दं लभत, विविधस्वादैः, पूरणैः च प्रयोगं कुर्वन्तु ।