किचन फ्लेवर फिएस्टा

नारंगी पोसेट्

नारंगी पोसेट्

सामग्री :

  • संतराणि ६-८ अथवा आवश्यकतानुसारं
  • क्रीम ४००ml (कक्षस्य तापमानम्)
  • शर्करा १/३ कपः वा स्वादु
  • वेनिलासारः १⁄२ चम्मच
  • नारङ्गस्य रसः १ चम्मच
  • नारङ्गस्य रसः २ चम्मच
  • निम्बूरसः २ tbs
  • नारङ्गस्य स्लाइस्
  • पुदीनापत्रम्

दिशा :

  • कटन संतराणि अर्धदीर्घरूपेण, तस्य गूदां निष्कास्य एकस्य पोसेट् कृते स्वच्छं पात्रं निर्मातुं & तस्य रसं निपीडयन्तु & पार्श्वे स्थापयन्तु।
  • एकस्मिन् सॉसपेन मध्ये क्रीम, शर्करा, वेनिला सारं, संतराणां रसं च योजयन्तु & सम्यक् व्हिस्क कुर्वन्तु।
  • ज्वालाम् प्रज्वालयन्तु & यावत् उष्णतां न प्राप्नोति तावत् यावत् क्षोभयन् अतीव न्यूनज्वालायां पचन्तु (१०-१२ निमेषाः)।
  • ज्वालाम् अवरम्भयन्तु, ताजाः संतराणां रसः, निम्बस्य रसः च योजयन्तु & whisk well.
  • ज्वालाम् चालू कुर्वन्तु & न्यूनज्वालायां एकं निमेषं यावत् पचन्तु & छाननेन छानयन्तु।
  • स्वच्छितेषु नारङ्गस्य चीरेषु उष्णं पोसेट् पातयन्तु, कतिपयानि वाराः टैपं कुर्वन्तु & तत् स्थापयन्तु रेफ्रिजरेटरे ४-६ घण्टापर्यन्तं सेट् कुर्वन्तु।
  • नारङ्गस्य स्लाइस्, पुदीनापत्रेण सह अलङ्कृत्य & शीतलं परोक्ष्यन्तु (९-१० भवति)!