निम्बू बार

- सामग्री:
- पपटी:
- ३/४ कप साकं गोधूमपिष्टं
- १/३ कप नारिकेले तैलं
- १/४ कप मेपलसिरप< /li>
- १/४ चम्मच कोशेर् लवणं
- पूरण:
- ६ अण्डानि
- ४ चम्मच निम्बूकस्य रसः
- li>
- १/२ चम्मचनिम्बूरस
- १/३ चम्मचमधु
- १/४ चम्मच कोशेर् लवणं
- ४ चम्मच नारिकेलेपिष्टं
निर्देशः
पर्पट
अवकाशं ३५० यावत् पूर्वं तापयन्तु
एकस्मिन् विशाले कटोरे सामग्रीः संयोजयन्तु क्रस्टस्य कृते यावत् आर्द्रं, परन्तु दृढं स्थिरतां न निर्मितं तावत् मिश्रयन्तु।
८x८ सिरेमिक-पैन् चर्मपत्रेण रेखांकयन्तु।
पिष्टं रेखायुक्ते कड़ाहीयां निपीडयन्तु, सुनिश्चितं कुर्वन्तु समानरूपेण बहिः कोणेषु च निपीडयन्तु।
२० निमेषान् यावत् अथवा यावत् सुगन्धितं सेट् भवति तावत् सेकयन्तु। शीतलं भवतु ।
पूरणं
पर्पटं पचति यावत् पूरणार्थं सामग्रीं संयोजयित्वा यावत् स्निग्धं द्रवपिष्टकं न भवति तावत् ताडयन्तु । प्रवाहितं भविष्यति, परन्तु चिन्ता मा कुरुत, एतत् सम्यक् अस्ति!
शीतलस्य क्रस्टस्य उपरि मिश्रणं पातयित्वा ३० निमेषान् यावत् सेकयन्तु । सम्पूर्णतया शीतलं ततः शीतलं कुर्वन्तु।
उपरि चूर्णशर्करायाः शेकं कृत्वा, छित्त्वा सेवन्तु!
अस्य नुस्खायाः कृते मया चर्मपत्रेण रेखितं सिरेमिकं बेकिंग डिशं प्रयुक्तम्। मया ज्ञातं यत् काचस्य कड़ाही अधिकतया दह्यते।
नारिकेलेण मृदुकृतघृतेन सह विनिमयः कर्तुं शक्यते यदि भवान् इच्छति।
कड़ाहीयां क्रस्ट् पिष्टकं निपीडयन्ते सति सुनिश्चितं कुर्वन्तु यत् तत् सर्वं मार्गं बहिः कड़ाहीयाः किनारेषु यावत् अन्तः कोणेषु च निपीडयन्तु।
पोषण
सेवा: १ बार | कैलोरी: 124kcal | कार्बोहाइड्रेट : 15g | प्रोटीन: 3g | मेदः : ६ग | संतृप्त वसा: 5g | कोलेस्टेरोल: 61mg | सोडियम: 100mg | पोटेशियम: 66mg | तन्तुः १ग | शर्करा: ९ग | विटामिन ए: 89IU | विटामिन सी: 4mg | कैल्शियम: 17mg | लोहः १मिग्रा