मेठी मलाई मातर

सामग्री:
- इति
- घृत २-३ चम्मच
- जीरा १ चम्मच
- दालचीनी १ इञ्च
- बेपत्रम् १ सं.
- हरित इलायची २-३ फलानि
- प्याजः ३-४ मध्यमप्रमाणस्य (कटा)
- अदरकस्य लशुनस्य पेस्टः १ चम्मच
- हरिद्रा मरिचानि १-२ सं. (कटा) इति
- चूर्णमसाले
- इति
- हिङ्ग १/२ चम्मच
- हल्दीचूर्णं १/२ चम्मच
- काश्मीरी रक्तमरिचचूर्ण १ चम्मच
- मसाले रक्तमरिचः १ चम्मच
- जीरा चूर्ण १ चम्मच
- धनियाचूर्ण १ चम्मच
इति
- टमाटर ३-४ (शुद्ध)
- लवणं स्वादु इति
- हरितमटर १.५ चषक
- नवीन मेठी १ लघु गुच्छ / २ चषक
- कसुरी मेथि १ चम्मच
- गरं मसाला १ चम्मच
- अदरकं १ इञ्च् (जुलिएन्ड्)
- निम्बूरसः १/२ चम्मच
- नवीनक्रीम ३/४ कप
- नवीन धनिया लघु मुष्टि (कटा)
विधि:
- इति
- हण्डी उच्चतापे स्थापयित्वा तस्मिन् घृतं योजयित्वा द्रवतु।
- एकदा घृतं तापितं जातं चेत् जीरकं, दालचीनी, बेपत्रं, हरित इलायची, प्याजं च योजयित्वा मध्यमोच्चज्वालायां यावत् प्याजः सुवर्णभूरेण न भवति तावत् यावत् क्षोभयन्तु & पचन्तु।
- ततः परं अदरकस्य लशुनस्य पेस्टं & हरितमरिचं च योजयित्वा मध्यमतापे २-३ निमेषान् यावत् क्षोभयन्तु & पचन्तु।
- एकदा अदरकस्य लशुनस्य पेस्टः सम्यक् पक्वः जातः चेत्, सर्वाणि चूर्णमसालानि योजयित्वा, मसालानां दहनं न भवतु इति उष्णजलं योजयित्वा, ज्वाला मध्यमं उच्चं कृत्वा मसाला सम्यक् पचन्तु। यदा घृतं पृथक् भवितुं आरभते तदा टमाटरस्य प्यूरी योजयित्वा रुचिनुसारं लवणं योजयित्वा मध्यमज्वालायां २-३ निमेषान् यावत् क्षोभयन्तु & पचन्तु, ततः हण्डीम् ढक्कनेन आच्छादयन्तु तथा १५-२० निमेषान् यावत् पचन्तु, घृतं यावत् नियमितरूपेण हलचलं कुर्वन्तु पृथक् करोति, शुष्कं भवति चेत् उष्णजलं योजयन्तु।
- एकदा घृतं पृथक् जातं चेत् हरितमटरं योजयित्वा सम्यक् क्षोभयन्तु & मध्यमतापे पचन्तु, स्थिरतां समायोजयितुं उष्णजलं योजयित्वा आच्छादयित्वा ३-४ निमेषान् यावत् पचन्तु।
- ढक्कनं निष्कास्य ताजां मेथीं योजयित्वा क्षोभयन् एव मध्यमनिम्नज्वालायां १०-१२ निमेषान् यावत् पचन्तु।
- अतः परं कसुरी मेथी अवशिष्टानि च सामग्रीनि योजयन्तु, सम्यक् क्षोभयित्वा ज्वाला न्यूनीकरोतु वा निष्क्रियं कृत्वा नूतनं क्रीमम् योजयन्तु, सुनिश्चितं कुर्वन्तु यत् भवन्तः सम्यक् क्षोभयन्ति तथा च क्रीमस्य विच्छेदं न भवतु इति अतिपचन्तु। लि>
- अधुना नवीनं कटितं धनिया ं योजयन्तु