मुत्तै कुलम्बु बेबी आलू करी सहित

सामग्री
मुत्तै कुलम्बु कृते :
- अण्डानि
- मसालानि
- टमाटर
- करी पत्राणि
शिशु-आलू-करी-कृते :
- शिशु-आलू
- मसालानि
- तैलं < li>करीपत्राणि
इदं मुत्तै कुलम्बु-नुस्खा अण्डैः मसालैः च निर्मितं दक्षिणभारतीयं क्लासिकं व्यञ्जनम् अस्ति । इदं लोकप्रियं मध्याह्नभोजनपेटिकाविकल्पम् अस्ति तथा च स्वादिष्टेन शिशुआलूकरी इत्यनेन सह युग्मीकरणं कर्तुं शक्यते। कुलम्बुं निर्मातुं अण्डानि क्वाथयित्वा आरभ्य ततः टमाटरं, करीपत्राणि, मसालानां मिश्रणं च उपयुज्य मसालेदारं ग्रेवीं सज्जीकर्तुं शक्यते । शिशु-आलू-करी-कृते आलूकं क्वाथयन्तु, ततः मसालेन, करी-पत्रैः च तप्तं कुर्वन्तु । मुत्तै कुलम्बुं शिशु-आलूकरिं च वाष्पिततण्डुलैः सह सेवयेत् ।