किचन फ्लेवर फिएस्टा

मुटेब्बल नुस्खा

मुटेब्बल नुस्खा

सामग्री :

  • ३ बृहत् बैंगन
  • ३ चम्मच ताहिनी
  • ५ राशीकृतं चम्मच दधि (२५० ग्राम) १.
  • २ मुष्टिभ्यां पिस्ता (३५ ग्राम), रूक्षतया कटितम् (कच्चानां हरितानां च उपयोगं कर्तुं दृढतया सूचितम्)
  • १,५ चम्मच घृत
  • ३ चम्मच जैतुनतैल
  • १ चम्मच लवणं सञ्चितं
  • २ लशुनस्य लवङ्गं, छिलितं

अलङ्कारार्थं :

  • 3 अजमोदस्य शाखाः, पत्राणि उद्धृतानि
  • ३ चिमटानि रक्तमरिचस्य खण्डानि
  • 1⁄2 निम्बूकस्य रसः

चुभयतु द... छूरेण वा हंसेन वा बैंगनम् । बैंगनेषु वायुः अस्ति इति कारणतः ते तापिते विस्फोटं कर्तुं शक्नुवन्ति । एतत् पदं तत् निवारयितुं गच्छति। यदि गैसदाहकस्य उपयोगः भवति तर्हि बैंगनाः प्रत्यक्षतया तापस्रोतस्य उपरि स्थापयन्तु । भवन्तः तान् एकस्मिन् रैक् उपरि अपि स्थापयितुं शक्नुवन्ति। बैंगनस्य परिवर्तनं सुकरं करिष्यति परन्तु पाकं कर्तुं किञ्चित् अधिकं समयं गृह्णीयात्। बैंगनाः यावत् सम्पूर्णतया कोमलाः, ज्वलिताः च न भवन्ति तावत् पचन्तु, यदा कदा परिवर्त्य। ते प्रायः १०-१५ निमेषेषु पच्यन्ते । काण्डस्य अधः अन्तस्य च समीपे पश्यन्तु यत् ते कृताः सन्ति वा।

यदि ओवनस्य उपयोगं कुर्वन्ति तर्हि ग्रिल मोड् इत्यत्र स्वस्य ओवनं २५० C (४८० F) यावत् तापयन्तु । बैंगनम् एकस्मिन् ट्रे उपरि स्थापयित्वा ट्रे अण्डे स्थापयन्तु। उपरितः ट्रे द्वितीयं अलम्बरं स्थापयन्तु। बैंगनाः यावत् सम्पूर्णतया कोमलाः, ज्वलिताः च न भवन्ति तावत् पचन्तु, यदा कदा परिवर्त्य। ते प्रायः २०-२५ निमेषेषु पच्यन्ते । काण्डस्य, अधः अन्तस्य च समीपे पश्यन्तु यत् ते कृताः सन्ति वा।

पक्वं बैंगनं विशाले कटोरे स्थापयित्वा प्लेट् इत्यनेन आच्छादयन्तु । द्वे निमेषे यावत् स्वेदं कुर्वन्तु। अनेन तेषां छिलनं बहु सुकरं भविष्यति । तावत् ताहिनी, दधि, 1⁄2 चम्मच लवणं च एकस्मिन् कटोरे मिश्रयित्वा पार्श्वे स्थापयन्तु। मध्यम-उच्चतापे विशाले कड़ाहीयां एकं चम्मचं घृतं द्रवयन्तु। पिस्तां एकं निमेषं यावत् पक्त्वा आतपं निष्क्रियं कुर्वन्तु। अलङ्कारार्थं पिष्टानां १/३ भागं स्पेयरं कुर्वन्तु। एकैकं बैंगनेन सह कार्यं कुर्वन् प्रत्येकं बैंगनं विच्छिद्य दीर्घतया उद्घाटयितुं छूरेण उपयुज्यताम् । चम्मचेन मांसं स्कूपं कुर्वन्तु। सावधानं भवतु यत् भवतः त्वचा न दह्यते। लशुनं लवणस्य चिमटेन भग्नं कुर्वन्तु। शेफ-छुरेण बैंगनानि कीटयन्तु। लशुनं, बैंगनं, जैतुनतैलं च कड़ाहीयां योजयित्वा २ निमेषान् यावत् पचन्तु । 1⁄2 चम्मच लवणं सिञ्चित्वा क्षोभयन्तु। आतपं निष्क्रियं कृत्वा मिश्रणं एकं निमेषं यावत् शीतलं भवतु। ताहिनीदधिं क्षोभयन्तु। म्यूटेबलं एकस्मिन् पक्वान्नस्य उपरि स्थानान्तरयन्तु। निम्बस्य अर्धस्य रसं म्यूटेबलस्य उपरि सूक्ष्मतया कर्षयन्तु। उपरि पिस्तां स्थापयन्तु। एकस्मिन् लघुकड़ाहीयां अर्धचम्मच घृतं द्रवयन्तु। घृतं फेनयुक्तं भवति चेत् रक्तमरिचस्य खण्डान् प्रोक्षयेत्। द्रवितं घृतं चम्मचस्य साहाय्येन निरन्तरं कड़ाहीयां पातयित्वा वा पातयित्वा वायुः प्रविशति, भवतः घृतं फेनयुक्तं भवितुं साहाय्यं करोति । घृतं भवतः मटेबलस्य उपरि पातयित्वा अजमोदपत्रैः सह सिञ्चन्तु। तव उन्मत्तं स्वादिष्टं सुलभं च मेजे चन्द्रं त्वां नेतुम् सज्जम् अस्ति।