किचन फ्लेवर फिएस्टा

मसालेदार लहसुन टोफू भारतीय शैली - मिर्च सोया पनीर

मसालेदार लहसुन टोफू भारतीय शैली - मिर्च सोया पनीर

मसालेदार लशुनटोफू निर्मातुं आवश्यकाः सामग्रीः -
* ४५४ ग्राम/१६ औंस दृढः/अतिरिक्त दृढः टोफू
* १७०ग्राम/ ६ औंस / १ बृहत् प्याजः अथवा २ मध्यमप्याजः
* ३४० ग्राम/१२ औंस / २ मध्यमघण्टामरिचाः (किमपि वर्णः)
* ३२ ग्राम/ १ औंस / ६ बृहत् लशुनस्य लौंगाः। कृपया लशुनं अतिसूक्ष्मं न खण्डयन्तु।
* ४ हरितप्याजः (स्कैलियन)। भवन्तः स्वपसन्दानुसारं किमपि हरितं उपयोक्तुं शक्नुवन्ति। अहं कदाचित् धनियापत्राणि अजमोदं वा अपि उपयुञ्जामि यदि मम हरितप्याजः नास्ति।
* लवणस्य सिञ्चनं
* ४ चम्मच तैलं
* १/२ चम्मच तिलतैलं (सर्वथा वैकल्पिकम्)
* सिञ्चतु अलङ्कारार्थं टोस्टेड् तिलस्य बीजाः (सर्वथा वैकल्पिकम्)
टोफू लेपनार्थं -
* १/२ चम्मचः रक्तमरिचचूर्णं वा पपरीका (स्वस्य प्राधान्यानुसारं अनुपातं समायोजयन्तु)
* १/२ चम्मच लवणं
* १ चम्मच ढेर मकई स्टार्च(मकई आटा)। पिष्टेन वा आलूस्टार्चेन वा प्रतिस्थापयितुं शक्यते।
चटनीयाः कृते -
* २ चम्मच नियमितसोयाचटनी
* २ चम्मचः डार्क सोयासॉस् (वैकल्पिकः)।
* १ चम्मच सेबस्य सिरका वा कोऽपि सिरका वा भवतः पसन्दः
* १ चम्मचः ढेरः टमाटरस्य केचपः
* १ चम्मचः शर्करा। यदि डार्क सोया सॉस न उपयुज्यते तर्हि एकचम्मच अधिकं योजयन्तु .
* २ चम्मच कश्मीरी रेड मिर्च पाउडर अथवा भवतः पसन्दस्य किमपि प्रकारस्य मिर्च सॉस। तापसहिष्णुतायाः अनुसारं अनुपातं समायोजयन्तु।
* १ चम्मच मक्कास्टार्च (मकईपिष्टम्)
* १/३ rd कपजलं (कक्षस्य तापमानम्)
एतत् मरिचलशुनटोफू तत्क्षणमेव उष्णभापयुक्ततण्डुलेन वा नूडलेन वा परोक्ष्यताम्। मम अवशिष्टानि अपि रोचते यद्यपि टोफू स्वस्य क्रन्च् नष्टं करोति परन्तु तदपि स्वादिष्टः स्वादः अस्ति।