मसाला लच्छ पराठा गोधूमपिष्टेन सह

| br>- अन्ये इष्ट मसाला
दिशा:
1. गोधूमपिष्टं जलं च संयोजयित्वा मृदुपिष्टं भवति।
2. लवणं तैलं च योजयन्तु। सम्यक् पिष्ट्वा विश्रामं कुर्वन्तु।
3. पिष्टिकां समभागेषु विभज्य प्रत्येकं कृशतया आवर्त्य ।
४. घृतं प्रयोजयित्वा जीरकं, मरिचचूर्णं, हल्दीं, अन्यं मसाला च प्रोक्षयेत्।
5. लुलितं पिष्टं प्लीट् कृत्वा विवर्त्य वृत्ताकारं निर्मातुम्।
6. पुनः आवर्त्य घृतेन सह उष्णकण्ठे यावत् कुरकुराणि सुवर्णभूराणि च न भवति तावत् पचन्तु।
दिशा:
1. गोधूमपिष्टं जलं च संयोजयित्वा मृदुपिष्टं भवति।
2. लवणं तैलं च योजयन्तु। सम्यक् पिष्ट्वा विश्रामं कुर्वन्तु।
3. पिष्टिकां समभागेषु विभज्य प्रत्येकं कृशतया आवर्त्य ।
४. घृतं प्रयोजयित्वा जीरकं, मरिचचूर्णं, हल्दीं, अन्यं मसाला च प्रोक्षयेत्।
5. लुलितं पिष्टं प्लीट् कृत्वा विवर्त्य वृत्ताकारं निर्मातुम्।
6. पुनः आवर्त्य घृतेन सह उष्णकण्ठे यावत् कुरकुराणि सुवर्णभूराणि च न भवति तावत् पचन्तु।