मिर्च लशुन तैल

सामग्री:
- ताजाः रक्ताः मरिचाः
- लशुनानि
- शाकतैल
- लवणं
p>- शर्करा
निर्देशः :
इदं मरिचलशुनतैलस्य नुस्खा सरलं सुलभं च भवति । नवीनं रक्तमरिचं लशुनस्य लवङ्गं च खण्डयित्वा आरभत। ततः, कड़ाहीयां शाकतैलं तापयन्तु । कटितानि सामग्रीनि कड़ाहीयां योजयित्वा कुरकुराणि सुगन्धितानि च यावत् पचन्तु। तैलं लवणं शर्करेण च मसाला कुर्वन्तु। एकदा कृत्वा तैलं पात्रे स्थानान्तरणात् पूर्वं शीतलं भवतु । एतत् मरिचलशुनतैलं विविधव्यञ्जनानां मसालारूपेण उपयोक्तुं शक्यते, मसालेदारं सुस्वादयुक्तं च किकं योजयित्वा ।