किचन फ्लेवर फिएस्टा

१० मिनिट् रात्रिभोजनम्

१० मिनिट् रात्रिभोजनम्

दग्धं पशुपालनशूकरमांसचॉप्स्

    इति
  • ४ अस्थि-अस्थि-शूकर-चॉप्स्
  • १ चम्मच पशुपालनमसाला
  • १ चम्मच जैतुनतैलं
  • २ चम्मच घृत
इति

इदं दग्धं पशुपालन-पोर्क-चॉप्स्-नुस्खा द्रुत-बजट-अनुकूल-भोजनाय परिपूर्णम् अस्ति । केवलं १० निमेषेषु सज्जाः, शूकरमांसस्य चॉप्सः पशुपालनमसालेन लेपिताः भवन्ति, ततः सिद्धतां यावत् दग्धाः भवन्ति । इदं सरलं तथापि स्वादिष्टं रात्रिभोजनविचारं यत् समग्रं परिवारं प्रेम्णा पश्यति।

स्टेक फाजिता क्वेसाडिलास्

    इति
  • ८ बृहत् पिष्टस्य टोर्टिला
  • २ चषकं पक्वं कटितं स्टेकं
  • १/२ चषकं घण्टामरिचं, खण्डितं
  • १/२ चषकं प्याजं, खण्डितं
इति

एते स्टेक् फाजिटा क्वेसाडिल्लास् द्रुततरः सुलभः च रात्रिभोजनस्य विकल्पः अस्ति । पक्वं कटितं स्टेकं, घण्टामरिचं, प्याजं च उपयुज्य एते क्वेसाडिल्लास् स्वादिष्टं तृप्तिकारकं च भोजनं भवति यत् केवलं १० निमेषेषु सज्जं भवति ।

हैम्बर्गर टैकोस्

    इति
  • १ पौण्ड् पिष्टगोमांस
  • १ पैकेट टैको मसाला
  • १/२ चषकं खण्डितं चेडरपनीर
  • १२ कठिनशैलयुक्ताः टैकोशैलाः
इति

एतेभिः स्वादिष्टैः हैम्बर्गर-टैकोभिः सह टैको-रात्रिः स्विच अप कुर्वन्तु। ग्राउण्ड् बीफ् तथा टैको मसालेन निर्मिताः एते टैकोस् एकं मजेदारं सुलभं च रात्रिभोजनं भवति यत् व्यस्तरात्रौ परिपूर्णम् अस्ति। केवलं १० निमेषेषु सज्जाः, ते भवतः साप्ताहिकभोजनयोजनायाः महत् परिवर्तनं भवन्ति।

सुलभं १०-मिनिट्-कुक्कुट-पार्मेसन-विधिः

    इति
  • ४ अस्थिहीनाः, चर्महीनाः कुक्कुटस्तनानि
  • १ कप मरीनारचटनी
  • १ कपं खण्डितं मोज़ेरेला पनीरं
  • १/२ चषकं कसितम् पार्मेसनपनीर
इति

इदं सुलभं द्रुतं च कुक्कुटपार्मेसन-व्यञ्जनं व्यस्तरात्रौ कृते आनन्ददायकः रात्रिभोजनस्य विकल्पः अस्ति। कुक्कुटस्य स्तनम्, मरीनारा-चटनी, मोज़ेरेला-पनीर इत्यादीनां सरल-सामग्रीणां उपयोगेन एतत् व्यञ्जनं १० निमेषेषु सज्जं भवति, इटालियन-भोजन-तृष्णां पूरयितुं च उत्तमः उपायः अस्ति ।

रन्च बेकन पास्ता सलाद

    इति
  • १ लब् पास्ता, पक्वं शीतलं च
  • १ कप मेयोनेज़
  • १/४ कप पशुपालनमसाला
  • १ पुटं बेकन, पक्वं, क्षुण्णं च
इति

इदं रन्च बेकन पास्ता सलादं द्रुतं स्वादिष्टं च रात्रिभोजनस्य पार्श्वव्यञ्जनम् अस्ति। इदं निर्मातुं सुलभं भवति, केवलं १० निमेषेषु सज्जं भवति। पशुपालन-मसाला-बेकनयोः संयोजनेन स्वादस्य विस्फोटः भवति यः कस्यापि मुख्यव्यञ्जनस्य पूरकः भवति ।