किचन फ्लेवर फिएस्टा

मुल्लंगी साम्बर सह कीराई पोरियाल

मुल्लंगी साम्बर सह कीराई पोरियाल
  1. सामग्री
    • कटा मुल्लङ्गी (मूली) - १ कप
    • तूर दल - १/२ कप
    • प्याज - १ मध्यम आकार
    • टमाटर - १ मध्यम आकार
    • इमली पेस्ट - १ चम्मच
    • साम्बरचूर्ण - २ चम्मच
    • धनियापत्रम् - अलङ्कारार्थं
    • /ul>

मुल्लङ्गी साम्बर दक्षिणभारतीयः मसूरस्य सूपः अस्ति यस्मिन् मसालानां, तीक्ष्णतायाः, मूलीयाः मृत्तिकास्वादस्य च मिश्रणं भवति । इदं सुगन्धितं आरामदायकं च व्यञ्जनं यत् कीरै पोरियाल् इत्यनेन सह सम्यक् युग्मरूपेण भवति । साम्बरं निर्मातुं टूरदालं प्याज-टमाटर-मूलीभिः सह प्रेशर-कुकर-मध्ये पाकं कृत्वा आरभत । एकदा पक्त्वा इमलीपिष्टं, साम्बरचूर्णं च योजयन्तु । कतिपयनिमेषान् यावत् स्वादाः एकत्र न द्रवन्ति तावत् उष्णतां कुर्वन्तु। नवधियापत्रैः अलङ्कृत्य वाष्पिततण्डुलैः सह उष्णं सेवयेत्।