मलाईयुक्त एक-घट सॉसेज स्किलेट

सामग्री :
१८ पोलिश सॉसेज, कटाह
४ तोरी, कटा
३ कप मरिच, कटा
३ कप पालक, सूक्ष्म कटा
३ कप पार्मेसन पनीर, खण्डित | h3>विधिः :
- सामग्रीः सज्जीकुरुत : पोलिशसॉसेजं गोलरूपेण खण्डयित्वा पार्मेसनं खण्डयित्वा तोरी, मरिचं, पालकं च खण्डयित्वा लशुनस्य लवङ्गं कीटयन्तु।
- कच्चे लोहस्य कड़ाहीयां वा विशाले स्टॉक्-घटे वा सॉसेजं पचन्तु, कटितसॉसेजं मध्यमे आचे यावत् ब्राउन् न भवति, पचति च तावत् पचन्तु । तान् घटात् निष्कास्य पार्श्वे स्थापयन्तु।
- आवश्यकता चेत् किञ्चित् तैलं योजयित्वा लशुनं, तोरी, मरिचं च घटे यावत् मृदु न भवति तावत् यावत्, प्रायः ५-७ निमेषान् यावत्, तप्तं कुर्वन्तु।
- li>ब्रोथ्, हेवी क्रीम, मरीनारा सॉस, पालक, पार्मेसन चीज़, सॉसेज, मसाला च योजयन्तु। सर्वं सम्यक् मिश्रयित्वा यावत् बुदबुदाति, उष्णं च न भवति तावत् उष्णं कर्तुं ददातु।
- उष्णं परोक्ष्य, इष्टे अतिरिक्तपार्मेसन-पनीरेण अलङ्कृत्य, नूडल्स्, तण्डुल-रोटिका वा सह परोक्ष्यताम्! आनन्दं कुरुत !